Book Title: Bhaktamar Stotra Author(s): Publisher: ZZZ Unknown View full book textPage 5
________________ तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन! भवोदधि-शोषणाय|26| को विस्मयोऽत्र यदि नाम गुणैरशेषैस्त्वं संश्रितो निरवकाशतया मुनीश दोषैरुपात्तविविधाशश्रय जात- गर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि | 27 | उच्चैरशोक-तरु-संश्रितमुन्मयूखमाभाति रुपममलं भवतो नितान्तम् स्पष्टोल्लसत्किरणमस्त-तमो-वितानं बिम्बं रवेरिव पयोधर पाश्र्ववर्ति |28| सिंहासने मणि-मयूख-शिखा - विचित्रे विभ्राजते तव वपुः कनकावदातम् बिम्बं वियद् विलसदंशुलता-वितानं गोंदयाद्रिशिरसीव सहस्र - रश्मेः | 29| कुन्दावदात - चल - चामर-चारु - शोभं विभ्राजते तव वपुः कलधोत-कान्तम्| उद्यच्छशागं- शुचि-निर्झर-वारि-धार मुच्चैस्तटं सुरगिरेरिव शांतकोम्भम् |30| छत्र त्रयं तव विभाति शशागं-कान्तमुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम्| मुक्ता-फल- प्रकर-जाल - विवृद्धशोभं प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् | 31 | गम्भीर - तार-रव- पूरित-दिग्विभागस्त्रैलोक्य-लोक-शुभ-सगंमभूतिदक्षः। सद्धर्मराज जय घोषण-घोषकः सन् खेदुन्दुभिध्वनति ते यशसः प्रवादी | 32 | मन्दार-सुन्दर-नमेरु-सुपारिजातसन्तानकदि-कुसुमोत्कर-वृष्टिरुद्धा | गन्धोद-बिन्दु-शुभ- मन्द-मरुत्प्रपाता दिव्या दिवः पतति ते वचसां ततिर्वा | 33 | शुम्भत्प्रभा- वलय-भूरि-विभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ति| प्रोद्यद्दिवाकर-निरन्तर - भूरि- संख्या दीया जयत्यपि निशामपि सोम- सौम्याम् | 34 |Page Navigation
1 ... 3 4 5 6 7