Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 9
________________ पना अनुक्र० श्रीमाव. मलयगि. KACKछन विषयः केवलज्ञानस्वरूपम्, (गा. ७७)। प्रज्ञापनीयभाषणं द्रव्यभुतता च, (गा. ७८)। (सिद्वानां १५ भेदाः)। ... ... .. श्रुतेनाधिकारः, प्रदीपददृष्टान्तोऽनुयोगे, ( पीठिका.), (गा. ७९)। आवश्यकनिक्षेपाः ( अगीतार्थासंविप्रस्य रनवणिजो ज्ञातो, एकार्थिकानि, श्रुतनिक्षेपाः, पनघा सूत्राणि, स्कन्धनिक्षेपाः, अर्याधिकाराः, उपकमादीनां भेदप्रभेदाः, ब्राह्मण्यादीनां दृष्टान्ताः, गङ्गाप्रवाइदर्शिकथा, पूर्वानुपूर्व्याद्याः, प्रमाणागमलोकोचरादिभेदाः, अध्ययनादीनां निक्षेपाः, मध्यमजलचर्चा । ८६ उपोद्घातमालम्, (गा. ८०)। द्रव्यमावतीर्थे, सुखा बतारादिभेदाः।... ... ... ... श्रीवीरनमस्कारः, (गा.८१)।। . विश्वयः गणधरतवंशवाचकवंशप्रवचनानां नमस्कारः, (गा. ८२)। नियुक्तिकथनप्रतिज्ञा, (गा. ८३ ) । नियुक्तिविषयाणि शास्त्राणि । (८४-८६)। ... ...१०० गुरुपरम्परागता सामायिकनियुक्तिः, ( गा. ८७) । (द्रव्यपरम्परायां दृष्टान्तः)। ... ... १०१ नियुक्तत्वेऽप्यर्थानां विभाषणम् , (गा. ८८)। तपोनिय मज्ञानवृक्षः कुसुमवृष्टिर्मन्थनं च ( गा. ८९-९०)। सूत्रकृतौ हेतवः, (गा. ९१)। अर्थभाषका अईन्दा सूत्रकृतो गणधराः, (गा. ९२)। श्रुतचरणसारः (गा. ९३)। ... ... ... ... १०६ अचरणस न मोक्षः, पोतदृष्टान्तः, सापेक्षे ज्ञानक्रिये । (गा. ९४-१०३)। ... ... Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 618