________________
पना
अनुक्र०
श्रीमाव. मलयगि.
KACKछन
विषयः केवलज्ञानस्वरूपम्, (गा. ७७)। प्रज्ञापनीयभाषणं द्रव्यभुतता च, (गा. ७८)। (सिद्वानां १५ भेदाः)। ... ... .. श्रुतेनाधिकारः, प्रदीपददृष्टान्तोऽनुयोगे, ( पीठिका.), (गा. ७९)। आवश्यकनिक्षेपाः ( अगीतार्थासंविप्रस्य रनवणिजो ज्ञातो, एकार्थिकानि, श्रुतनिक्षेपाः, पनघा सूत्राणि, स्कन्धनिक्षेपाः, अर्याधिकाराः, उपकमादीनां भेदप्रभेदाः, ब्राह्मण्यादीनां दृष्टान्ताः, गङ्गाप्रवाइदर्शिकथा, पूर्वानुपूर्व्याद्याः, प्रमाणागमलोकोचरादिभेदाः, अध्ययनादीनां निक्षेपाः, मध्यमजलचर्चा । ८६ उपोद्घातमालम्, (गा. ८०)। द्रव्यमावतीर्थे, सुखा
बतारादिभेदाः।... ... ... ... श्रीवीरनमस्कारः, (गा.८१)।। .
विश्वयः गणधरतवंशवाचकवंशप्रवचनानां नमस्कारः, (गा. ८२)। नियुक्तिकथनप्रतिज्ञा, (गा. ८३ ) । नियुक्तिविषयाणि
शास्त्राणि । (८४-८६)। ... ...१०० गुरुपरम्परागता सामायिकनियुक्तिः, ( गा. ८७) ।
(द्रव्यपरम्परायां दृष्टान्तः)। ... ... १०१ नियुक्तत्वेऽप्यर्थानां विभाषणम् , (गा. ८८)। तपोनिय
मज्ञानवृक्षः कुसुमवृष्टिर्मन्थनं च ( गा. ८९-९०)। सूत्रकृतौ हेतवः, (गा. ९१)। अर्थभाषका अईन्दा
सूत्रकृतो गणधराः, (गा. ९२)। श्रुतचरणसारः
(गा. ९३)। ... ... ... ... १०६ अचरणस न मोक्षः, पोतदृष्टान्तः, सापेक्षे ज्ञानक्रिये ।
(गा. ९४-१०३)। ... ...
Jain Education International
For Private & Personal use only
www.jainelibrary.org