________________
विषयः
क्षये केवलं, उत्कृष्टकर्मस्थितौ नैकमपि, कोटाकोट्यन्तामः। | (गा. १०४-१०६)। ... ... ... १११ | पल्यादयो दृष्टान्ताः, (गा. १०७)। (अस्पबहुबन्धचर्चा)। ११३ अनन्तानुबन्ध्यादयः, (गा. १०८-१११) । अतिचारे
मूलच्छेदे च हेतवः, । (गा. ११२)... ... ११६ चारित्रपञ्चकम् , (गा. ११३-१५)। (परिहारे २०
द्वाराणि )। ... ... ... ... ११८ उपशमश्रेणिः, (गा. ११६) । सूक्ष्मसम्परायः। (गा.
WWW
Vor
ELECCMCOM+
विषयः
पत्राः केवलस्याशेषविषयता, (गा. १२४ )। जिनप्रवचनादीनि,
(गा. १२५) एकाथिकानि, (गा. १२६-१२८)। १२८ अनुयोगनिक्षेपाः, ७ (गा. १२९)।. ... ... काष्टादिदृष्टान्तैर्भाषकाद्याः, (गा. १३२)। ... व्याख्यान विधौ गवादिदृष्टान्ताः, (गा. १३३) ... शिष्यगुणदोषाः, शैलघनाद्या दृष्टान्ताः, (गा. १३४-६) । १४१ उदेशादीनि उपोद्घातद्वाराणि २६ । (गा. १३७-१३८)। १४३ उद्देशनिक्षेपाः ८ (गा. १३९) । निर्देशनिक्षेपाः (गा.
१४०)। निर्देशे नयाः, (गा. १४१)। ... १४८ निर्गमनिक्षेपाः ६, (गा. १४२)। ... ... १५१ नयसारभवः, (गा. १४३-४४ । १-२ मू० भा०)। १५२ कुल करवक्तव्यता, हस्तिनो नीतयश्च (गा. १४५-१६६)। . ३ मू० भा०)। .२ ० ०
...
CAMERICARALA
कषायसामर्थ्यम्, (गा. ११८-२०)। .... .... १२५ है आपकश्रेणिः, (गा. १२१-२३)। (गाथात्रयस्यासमीचीनता)। ... ... ... .... १२६
... १२६
Jain Education Inter
For Private & Personal use only
jainelibrary.org