Book Title: Avashyaka Kriya
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf
View full book text
________________
२६२
जैन धर्म और दर्शन दानं च धम्मचरिया च जातकानं च संगहो । अनवज्जानि कम्मानि एतं मंगलमुत्तमं । श्रारति विरति पापा मज्जपाना च संयमो। अप्पमादो च धम्मेसु एतं मंगलमुत्तमं ॥ खन्ति च सोवचस्सता, समणानं च दस्सनं । कालेन धम्मसाकच्छा एतं मंगलमुत्तमं ।।
- लघुपाठ, मंगलसुत्त । (४) सुखिनो वा खेमिनो होन्तु सब्वे सत्ता भवन्तु सुखिनत्ता ।।
माता यथा नियं पुत्तं आयुसा एकपुत्तमनुरक्खे। एवंपि सवभतेसु मानसं भावये अपरिमाणं ।। मेत्तं च सव्वलोकस्मिन् मानसं भावये अपरिमाणं । उद्धं अधो च तिरियं च असंबाधं अवेरं असपतं ।।
-लघुपाठ, मेतसुत्त (१)। जैन
(१) नमो अरिहंताणं, नमो सिद्धाणं ।
चत्तारि सरणं पवज्जामि, अरिहन्ते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलीपण्णत्तं धम्म सरणं पवज्जामि !!
(२) थूलगपाणाइवायं समणोवासो पच्चक्खाई, थूलगमुसावायं समणोवासो पच्चक्खाई, थूलगअदत्तादाणं समणोवासो पञ्चक्खाइ, परदारगमणं समणोवासो पञ्चक्खाई, सदारसंतोसं वा पडिवजइ । इत्यादि ।
--आवश्यक सूत्र, पृ० ८१८-८२३ । (३) लोगविरुद्धच्चाओ, गुरुजणपूा परत्थकरणं च ।
सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा || दुक्खखत्रो कम्मखो, समाहिमरणं च बोहिलाभो । संपज्जउ मह एयं, तुह नाह पणामकरणेणं ।।
-जय वीयराय । (४) मित्ती में सब्चभूएस, वेरं मझ न केणई ।।
शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः। . दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21