Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 18
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 478 // प्रकारमेवं भिद्यते आयुरिति गाथासमुदायार्थः। अवयवार्थस्तूदाहरणेभ्योऽवसेयः, तानि चामूनि-रागाध्यवसाने सति भिद्यते 0.3 उपोद्घातआयुर्यथा नियुक्तिः, एगस्स गावीयो हरियाओ, ताहे कुढिया पच्छओ लग्गा, तेहिं नियत्तियाओ, तत्थेगो तरुणो अतिसयदिव्वरूवधारी षष्ठद्वारम्, तिसिओ गामं पविट्ठो, तस्स तरुणीए नीणियमुदगं, सो य पीतो, सा तस्स अणुरत्ता, होक्कारंतस्सवि ण ठाति, सो उठित्ता उपक्रमादिः। नियुक्ति: 724 गतो, सावितंपलोएंती तहेव उणुयत्तेति, जाहे अहिस्सोजाओ ताहे तहठिया चेव रागसंमोहियमणा उयल्ला / एवं रागज्झवसाणे आयुरुपक्रमाः भिजति आउंति, तथा स्नेहाध्यवसाने सति भिद्यते आयुर्यथा- एगस्स वाणियगस्स तरुणी महिला, ताणि परोप्परमतीवमणु- (7) सदृष्टान्ताः, रत्ताणि, ताहे सो वाणिज्जगेण गतो, पडिनियत्तो वसहिं एक्काहेण ण पावइ, ताहे वयंसगा से भणंति- पिच्छामो किं सच्चो दण्डकशाद्या अणुरागोन वत्ति?, ततो एगेणागंतूण भणिया- सो मउत्ति, तीए भणियं-किं सच्चं?, सच्चं सच्चंति, ततो तिन्निवारे पुच्छित्ता हेतवः। मया, इयरस्स कहियं, सोऽवि तह चेव मतो। एवं स्नेहाध्यवसाने सति भिद्यते आयुरिति, आह- रागस्नेहयोः कः प्रतिविशेष इति?, उच्यते, रूपाद्याक्षेपजनितःप्रीतिविशेषोरागः, सामान्यस्त्वपत्यादिगोचरः स्नेह इति, भयाध्यवसाने भिद्यते आर्युर्यथा / 0 एकस्य गावो हृताः, तदा ग्रामाधिपाः (आरक्षकाः) पश्चाल्लग्नाः, तैर्निर्वर्तिताः, तत्रैकः तरुणोऽतिशयदिव्यरूपधारी तृषितो ग्राम प्रविष्टः, तस्मै तरुण्याऽऽनीतमुदकम्, स च पीतवान्, सा तस्मिन्ननुरक्ता, हुङ्कारयत्यपि न तिष्ठति, स उत्थाय गतः, सापि तं प्रलोकयन्ती तथैव स्थितेति(?) यदाऽदृश्यो जातस्तदा तथास्थितैव रागसंमूढमना मृता / एवं रागाध्यवसानेन भिद्यते आयुरिति / एकस्य वणिजस्तरुणी महिला, तौ परस्परमतीव अनुरक्तौ, तदास वाणिज्याय गतः, प्रतिनिवृत्तो वसतिमेकाहेन न प्राप्स्यति, तदा वयस्यास्तस्य भणन्ति-प्रेक्षामहे किं सत्योऽनुरागो न वेति, तत एकनागत्य भणिता- स मृत इति, तया भणितं- किं सत्यं?, सत्यं सत्यमिति, ततः त्रीन् वारान् पृष्ट्वा मृता, इतरस्मै कथितम्, सोऽपि तथैव मृतः। ताहे पउत्तेति (प्र०) // 478 //

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 404