SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 478 // प्रकारमेवं भिद्यते आयुरिति गाथासमुदायार्थः। अवयवार्थस्तूदाहरणेभ्योऽवसेयः, तानि चामूनि-रागाध्यवसाने सति भिद्यते 0.3 उपोद्घातआयुर्यथा नियुक्तिः, एगस्स गावीयो हरियाओ, ताहे कुढिया पच्छओ लग्गा, तेहिं नियत्तियाओ, तत्थेगो तरुणो अतिसयदिव्वरूवधारी षष्ठद्वारम्, तिसिओ गामं पविट्ठो, तस्स तरुणीए नीणियमुदगं, सो य पीतो, सा तस्स अणुरत्ता, होक्कारंतस्सवि ण ठाति, सो उठित्ता उपक्रमादिः। नियुक्ति: 724 गतो, सावितंपलोएंती तहेव उणुयत्तेति, जाहे अहिस्सोजाओ ताहे तहठिया चेव रागसंमोहियमणा उयल्ला / एवं रागज्झवसाणे आयुरुपक्रमाः भिजति आउंति, तथा स्नेहाध्यवसाने सति भिद्यते आयुर्यथा- एगस्स वाणियगस्स तरुणी महिला, ताणि परोप्परमतीवमणु- (7) सदृष्टान्ताः, रत्ताणि, ताहे सो वाणिज्जगेण गतो, पडिनियत्तो वसहिं एक्काहेण ण पावइ, ताहे वयंसगा से भणंति- पिच्छामो किं सच्चो दण्डकशाद्या अणुरागोन वत्ति?, ततो एगेणागंतूण भणिया- सो मउत्ति, तीए भणियं-किं सच्चं?, सच्चं सच्चंति, ततो तिन्निवारे पुच्छित्ता हेतवः। मया, इयरस्स कहियं, सोऽवि तह चेव मतो। एवं स्नेहाध्यवसाने सति भिद्यते आयुरिति, आह- रागस्नेहयोः कः प्रतिविशेष इति?, उच्यते, रूपाद्याक्षेपजनितःप्रीतिविशेषोरागः, सामान्यस्त्वपत्यादिगोचरः स्नेह इति, भयाध्यवसाने भिद्यते आर्युर्यथा / 0 एकस्य गावो हृताः, तदा ग्रामाधिपाः (आरक्षकाः) पश्चाल्लग्नाः, तैर्निर्वर्तिताः, तत्रैकः तरुणोऽतिशयदिव्यरूपधारी तृषितो ग्राम प्रविष्टः, तस्मै तरुण्याऽऽनीतमुदकम्, स च पीतवान्, सा तस्मिन्ननुरक्ता, हुङ्कारयत्यपि न तिष्ठति, स उत्थाय गतः, सापि तं प्रलोकयन्ती तथैव स्थितेति(?) यदाऽदृश्यो जातस्तदा तथास्थितैव रागसंमूढमना मृता / एवं रागाध्यवसानेन भिद्यते आयुरिति / एकस्य वणिजस्तरुणी महिला, तौ परस्परमतीव अनुरक्तौ, तदास वाणिज्याय गतः, प्रतिनिवृत्तो वसतिमेकाहेन न प्राप्स्यति, तदा वयस्यास्तस्य भणन्ति-प्रेक्षामहे किं सत्योऽनुरागो न वेति, तत एकनागत्य भणिता- स मृत इति, तया भणितं- किं सत्यं?, सत्यं सत्यमिति, ततः त्रीन् वारान् पृष्ट्वा मृता, इतरस्मै कथितम्, सोऽपि तथैव मृतः। ताहे पउत्तेति (प्र०) // 478 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy