SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 479 // सोमिलस्येति-बारवतीए वासुदेवो राया, वसुदेवो से पिया देवई माया, सा कंचि महिलं पुत्तस्स थणं देंतिं दळूण अद्धिति 0.3 उपोद्घातपगया, वासुदेवेण पुच्छिया- अम्मो! कीस अद्धितिं पकरेसि?, तीए भणियं- जात! न मे पुत्तभंडेण केणई थणो पीउत्ति, नियुक्तिः, 0.3.6 वासुदेवेण भणिया- मा अद्धितिं करेसि, इण्डिं ते देवयाणुभावेण पुत्तसंपत्तिं करेमो, देवया आराहिया, तीए भणियं षष्ठद्वारम्, भविस्सइ से दिव्वपुरिसो पुत्तोत्ति, तहेव जायं। जायस्स य से गयसुकुमालोत्ति नामं कयं। सोय सव्वजादवपितो सुहंसुहेण उपक्रमादिः। नियुक्ति: 724 अभिरमइ, सोमिलमाहणधूया यरूववतित्ति परिणाविओ, अरिट्टनेमिस्सय अंतियं धम्मं सोऊण पव्वइओ, गतोय भगवया / आयुरुपक्रमाः सद्धिं, धिज्जाइयस्सवि अपत्तियं जायं। कालेण पुणो भगवया सद्धिं बारवतिमागओ, मसाणे य पडिमं ठितो, दिट्ठो य धिज्जाइएणं, ततो कुविएण कुडियंठो मत्थए दाऊण अंगाराणं से भरितो, तस्स य सम्म अहियासेमाणस्स केवलं समुप्पण्णं, अंतगडो य संवुत्तो। वासुदेवो य भगवतो रिट्टनेमिस्स चलणजुयलं नमिऊणं सेसे य साहू वंदिऊण पुच्छइ- भगवं! कतो. गयसुकुमालोत्ति?, भगवया कहियं- मसाणे पडिमं ठितो आसि, वासुदेवो तत्थेव गतो, मतो दिट्ठो, कुविएण भगवं MC द्वारिकायां वासुदेवो राजा, वसुदेवस्तस्य पिता देवकी माता, सा काञ्चिन्महिला पुत्राय स्तन्यं ददतीं दृष्ट्वाऽधृतिं प्रगता, वासुदेवेन पृष्टा- अम्ब ! किमधृतिक प्रकरोषि?, तया भणितं जात! न मम पुत्रभाण्डेन केनचित् स्तन्यं पीतमिति, वासुदेवेन भणिता- माऽधृति कार्षीः, इदानीं तव देवतानुभावेन पुत्रसंपत्तिं करोमि, देवताऽऽराद्धा, तया भणितं- भविष्यति तस्या दिव्यपुरुषः पुत्र इति, तथैव जातम् / जातस्य च तस्य गजसुकुमाल इति नाम कृतम् / स च सर्वयादवप्रियः सुखं 8 सुखेनाभिरमते, सोमिलब्राह्मणदुहिता च रूपवतीति परिणायितः, अरिष्टनेमेश्चान्तिके धर्मं श्रुत्वा प्रव्रजितः, गतश्च भगवता साधः, धिग्जातीयस्याप्यप्रीतिकं जातम्। कालेन पुनर्भगवता साधं द्वारिकायामागतः, श्मशाने च प्रतिमां स्थितः, दृष्टश्च धिग्जातीयेन, ततः कुपितेन कुण्डिकाकण्ठं (पाली)मस्तके दत्त्वाऽङ्गारैः तस्य भृतः, | तस्य च सम्यगध्यस्यतः केवलं समुत्पन्नं अन्तकृच्च संवृत्तः। वासुदेवश्च भगवतोऽरिष्टनेमेश्चरणयुगलं नत्वा शेषांश्च साधून वन्दित्वा पृच्छति- भगवन्! क्व गजसुकुमाल | इति?, भगवता कथितं- श्मशाने प्रतिमया स्थित आसीत् वासुदेवस्तत्रैव गतः मृतो दृष्टः कुपितेन भगवान् , सटष्टान्ताः , दण्डकशाद्या हेतवः।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy