SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 480 // // 5 // (7) पुच्छिओ- केणेस मारिउत्ति ?, भगवया भणियं-जस्सेव तुमं नयरिं पविसंतं दट्ठण सीसं फुट्टिहीतित्ति / धिज्जाइओऽवि | 0.3 उपोद्घातमाणुसाणि पट्ठाविऊण जाव नीति ताव दिट्ठो अणेण पविसंतो वासुदेवो, भयसंभंतस्स य से सीसंतडित्ति सयसिक्करं फुटृति। नियुक्तिः, 0.3.6 एवं भयाध्यवसाने सति भिद्यते आयुरिति / द्वारं / यदुक्तं 'निमित्ते सति भिद्यते आयु'रिति तन्निमित्तमनेकप्रकारं प्रतिपादयन्नाह षष्ठद्वारम्, नि०-दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला। सीउण्हं अरइ भयं खुहा पिवासा य वाही य॥७२५॥ उपक्रमादिः। नियुक्तिः नि०-मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो। घंसणघोलणपीलण आउस्स उवक्कमा एए / / 726 // दारं / / 725-726 दण्डकशाशस्त्ररज्जवः अग्निः उदकपतनं विषं व्यालाः शीतोष्णमरतिर्भयं क्षुत्पिपासा च व्याधिश्च मूत्रपुरीषनिरोधः जीर्णाजीणे च आयुरुपक्रमाः भोजनं बहुशः घर्षणघोलणपीडनान्यायुषः उपक्रमहेतुत्वादुपक्रमा एते, कारणे कार्योपचारात्, यथा- तन्दुलान् वर्षति पर्जन्यस्तथा / आयुर्घतमिति / तत्र दण्डादयः प्रसिद्धा एव, 'व्यालाः' सर्पा उच्यन्ते, घर्षणं चन्दनस्येव, घोलनं- अङ्गष्ठकाङ्गलिगृहीतसञ्चाल्यमानयूकाया इव, पीडनं- इक्ष्वादेरिवेति गाथार्थः॥ द्वारं // तथाऽऽहारे सत्यसति वा भिद्यते आयुर्यथा- एगो मरुगो छणे अट्ठारस वारे भुंजिऊण सूलेण मओ, अण्णो पुण छुहाएमओत्ति // द्वारं ॥वेदनायां सत्यां भिद्यते आयुर्यथा शिरोनयनवेदनादिभिरनेके मृता इति // द्वारं / / तथा पराघाते सति भिद्यते आयुर्यथा- विजले वा तडीए वा खाणीए वा पेल्लियस्सेति॥ द्वारं // तथा स्पर्शे सति भिद्यते आयुर्यथा- तयाविसेणं सप्पेणं छित्तस्स, जहा वा बंभदत्तस्य इत्थीरयणं, तंमि मए पुत्तेण से 4- पृष्टः- केनैष मारित इति?, भगवता भणितं- यस्यैव त्वां नगरी प्रविशन्तं दृष्ट्वा शीर्षं स्फुटिष्यतीति। धिग्जातीयोऽपि मानुषान् प्रस्थाप्य यावद्याति तावद्दष्टोऽनेन प्रविशन् वासुदेवः, भयसंभ्रान्तस्य च तस्य शीर्षं चटदिति शतशर्करं स्फुटितमिति। (r) एको ब्राह्मणः क्षणेऽष्टादश वारान्भुक्त्वा शूलेन मृतः, अन्यः पुनः क्षुधा मृत इति। * कर्दमेन वा तट्या वा खन्या वा प्रेरितस्येति / त्वग्विषेण सर्पण स्पृष्टस्य, यथा वा ब्रह्मदत्तस्य स्त्रीरत्नम्, तस्मिन् मृते पुत्रेण तस्यै - सदृष्टान्ताः, दण्डकशाद्या हेतवः। // 48
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy