________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारिक नियुक्तिः, वृत्तियुतम् भाग-२ // 481 // भणियं- मए सद्धिं भोगे भुंजाहित्ति, तीए भणियं- न तरसि मज्झं फरिसं विसहित्तए, न पत्तियइ, आसो आणिओ, सो तीए 0.3 उपोद्घातहत्थेण मुहाओ कडिं जाव छित्तो, सो गलिऊण सुक्कक्खएण मतो, तहावि अपत्तियंतेण लोहमयपुरिसो कओ, तीएल 0.3.6 अवलंडिओ, सोऽवि विलीणोति // द्वारम् // तथा प्राणापाननिरोधे सति भिद्यते आयुर्यथा- छगलगाणं जण्णवाडादिसु षष्ठद्वारम्, मारिजंताणं ॥द्वारम्॥एवं सप्तविधं भिद्यते आयुरिति।न चैतत्सर्वेषामेव, किंतु सोपक्रमायुषांन निरुपक्रमायुषामिति / तत्र उपक्रमादिः। नियुक्तिः देवा नेरइया वा असंखवासाउया य तिरिमणुया। उत्तमपुरिसा य तहा चरिमसरीरा य निरुवकमा॥१॥सेसा संसारत्था - 725-726 भइया निरुवक्कमा व इतरे वा। सोवक्कमनिरुवक्कमभेदो भणिओ समासेणं // 2 // आह- अध्यवसायादीनां निमित्तत्वा आयुरुपक्रमाः परित्यागाद्भेदोपन्यासो विरुध्यत इति, न, आन्तरेतरविचित्रोपाधिभेदेन निमित्तभेदानामेवोपन्यासात्, सकलजनसाधरणत्वाच्च सदृष्टान्ता:, शास्त्रारम्भस्य, आह- यद्येवमुपक्रम्यते आयुस्ततश्च कृतनाशोऽकृताभ्यागमश्च, कथं?, संवत्सरशतमुपनिबद्धमायुः, तस्या दण्डकशाद्या पान्तराल एव व्यपगमात्कृतनाशः, येन च कर्मणा तदुपक्रम्यते तस्याकृतस्यैवाभ्यागम इति, अत्रोच्यते, यथा वर्षशतभक्त हेतवः। मप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुजानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च भाष्यकार:कम्मोवक्कामिज्जइ अपत्तकालंपि जइ ततो पत्ता। अकयागमकयनासामोक्खानासासयादोसा॥१॥ न हि दीहकालियस्सवि णासो - भणितं- मया साधु भोगान् भुक्ष्वेति, तया भणितं-न शक्नोषि मम स्पर्श विसोढुम्, न प्रत्येति, अश्व आनीतः, स तया हस्तेन मुखात्कटीं यावत्स्पृष्टः, स गिलित्वा (विलीय) शुक्रक्षयेण मृतः, तथाप्यप्रत्यायता लोहमयपुरुषः कृतः, तया आलिङ्गितः, सोऽपि विलीन इति / अजानां यज्ञपाटकादिषु मार्यमाणानाम् / देवा नैरयिका वा असंख्यवर्षायुषश्च तिर्यनराः / उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः॥१॥ शेषाः संसारस्था भक्ता निरुपक्रमा वा इतरे वा। सोपक्रमनिरुपभेदो भणितः समासेन // 2 // ॐ कर्मोपक्रम्यते अप्राप्तकालेऽपि यदि ततः प्राप्ताः। अकृतागमकृतनाशमोक्षानाश्वाशतादोषाः॥ 1 // न हि दीर्घकालिकस्यापि नाश--- // 481 //