SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 482 // तस्साणुभूतितो खिप्पं / बहुकालाहारस्स व दुयमग्गितरोगिणो भोगो॥२॥ सव्वं च पदेसतया भुज्जइ कम्ममणुभावतो भइतं / तेणावस्साणु 0.3 उपोद्धातभवे के कतनासादयो तस्स? // 3 // किंचिदकालेऽवि फलं पाविज्जइ पच्चए य कालेण। तह कम्मं पाविज्जइ कालेणवि पच्चए अण्णं // 4 // नियुक्तिः, जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं / विततो पडोऽवि सुस्सइ पिंडीभूतो य कालेणं॥ 5 // इत्यादि / ततश्च यथोक्त-3 षष्ठद्वारम्, दोषानुपपत्तिरिति द्वारगाथावयवार्थः / व्याख्यात उपक्रमकालः, साम्प्रतं देशकालद्वारावयवार्थ उच्यते- तत्र देशकाल. उपक्रमादिः। नियुक्ति: प्रस्तावोऽभिधीयते, सच प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तस्वरूपप्रतिपादनायाह 727-728 नि०-निद्भूमगंच गामं महिलाथूभं च सुण्णयं दटुं / णीयंच कागा ओलेन्ति जाया भिक्खस्स हरहरा // 727 // प्रशस्तानिर्द्धमकं च ग्रामं महिलास्तूपं च कूपतटमित्यर्थः, शून्यं दृष्ट्रा, तथा नीचं च काका:ओलिन्ति त्ति गृहाणि प्रति परिभ्रमन्ति, प्रशस्त देशकालौ, तांश्च दृष्ट्वा विद्यात् यथा जाता भैक्षस्य हरहरे त्यतीव भिक्षाप्रस्ताव इति, पाठान्तरं वा 'नीयं च काए ओलिन्ते' दृष्ट्वेत्यनुवर्तत दिवसरात्री इति गाथार्थः / अप्रशस्तदेशकालस्वरूपाभिधित्सयाऽऽह प्रमाणकालौ। नि०-निम्मच्छियं महुं पायडो णिही खज्जगावणो सुण्णो।जा यंगणे पसुत्ता पउत्थवइया य मत्ता य॥७२८ // दारं / / निर्माक्षिकं मधु, प्रकटो निधिः, खाद्यकापणः शून्यः, कुल्लूरिकापण इति भावार्थः, अतो मध्वादीनां ग्रहणप्रस्तावः, तथा या चाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च तस्या अपि ग्रहणं प्रति प्रस्ताव एवेति, आसवेन मदनाकुलीकृतत्वात्तस्या इति। स्तस्यानुभूतितः क्षिप्रम् / बहुकालीनाहारस्येव द्रुतमग्निकरोगिणो भोगः // 2 // सर्वच प्रदेशतया भुज्यते कर्म अनुभावतो भक्तम् / तेनावश्यानुभवे के कृतनाशादयस्तस्य // 482 // ? // 3 // किञ्चिदकालेऽपि फलं पाच्यते पच्यते च कालेन / तथा कर्म पाच्यते कालेनापि पच्यतेऽन्यत् // 4 // यथा वा दीर्घा रज्जूर्दह्यते कालेन पुञ्जिता क्षिप्रम् / विततः पटोऽपि शुष्यति पिण्डीभूतश्च कालेन // 5 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy