Book Title: Avashyak Niryukti Part 06
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 436
________________ परिशिष्टम् - १ ૧ ૪૨૩ कुर्व्वन्तीत्यर्थः। ‘कुंभीसु गाहा ( ११४ - २) कुम्भीनामानो नरकपाला नरकेषु नारकान् घ्नन्ति पचन्ति च, क्वेत्याह–कुम्भीषु पचनकेषु लोहीषु च एतेषु पूर्वोक्तस्वरूपेषु कन्दुलोहिकुम्भीषु पुनः कन्दुकानामिवायोमयभाजनविशेषरूपासु कोष्ठिकाकृतिषु व्यवस्थाप्य विभावसौ पचन्तीति । ‘तडतडतडस्से’त्यादि गाथा, (११४-३) वालुकाख्या नरकपाला नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतिडित्ति स्फुटतः " भज्जन्ति "त्ति भृज्जन्ति - पचन्ति, क्वेत्याह- कदम्बपुष्पाकृति- 5 र्वालुका कदम्बवालुका तस्याः पृष्ठं - उपरितलं तस्मिन् पातयित्वाऽम्बरतले लोलयन्तीति । 'पूअरुहिरे' त्यादि गाथा ( ११४ - ४) वैतरणीनामानो नरकपाला वैतरणीं नदीं विकुर्व्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजतु श्रोता: - क्वथ्यमानलाक्षासदृशश्रोता इत्यर्थः, तस्यां च तप्तक्षारोष्णजलायामतीव बीभत्सदर्शनायां नारकान्प्रवाहयन्तीति । ' कप्पेंती' त्यादि, (११४५) तत्र नरके खरस्वराख्याः परमाधाम्मिका नारकानेवं कदर्थयन्ति तद्यथा – क्रकचैः- करपत्रैः 10 स्तम्भमिव कल्पयन्ति-विदारयन्ति, तथा तेषामेव हस्ते परशून् समर्प्य परस्परं तानेव तक्षयन्ति, परशुभिरन्योऽन्यं देहावयवानामुत्कर्त्तनं कारयन्तीत्यर्थः, तथा खरस्वरैरारटन्तो नारकान् वज्रकण्टकाकुलं शाल्मलीवृक्षं चारोहयन्त्यारूढाँश्च पुनः पुनः कदर्थयन्तीति । 'भीए अ' गाहा, ( ११४–६) महाघोषनामानोऽधार्मिका नारकानेवं व्यथन्ते, तद्यथा - इह यथा पशुवधे समुपस्थिते भीताँस्तो नश्यतः पशून् बस्तादींस्तत्रैव कश्चित्क्रूरकर्म्मा निरुणद्धि तथा तेऽपि कुतश्चित्पीडोत्पादकात् स्थानाद् 15 भीतान् प्रपलायमानान्महाघोषान् कुर्व्वतो नारकाँस्तत्रैव स्थाने निरुन्धन्ति - व्यवस्थापयन्तीति इति सूत्रकृताङ्गविवरणदृष्टपञ्चदशगाथातात्पर्यार्थः । 'पल्हविकोयविगाहा, (११६ – ७) पावारत्ति - प्रलम्बा तिरस्करणी प्रोच्यते नवतं तु-जीणमभिधीयते, शेषा भेदास्तु "पल्हविहत्थुत्थरण" मित्यादिना व्याख्याता एवेति । तलियाखल्लग इत्यादिगाथार्द्धं, 'बज्झे 'त्ति (११७–४) वर्धः, कोशकं तु यत्राचार्यः क्षुरशूच्याद्युपकरणानि प्रक्षिपति, कृत्तिस्तु मार्गे दवानलभयाद्गच्छे यच्चर्म्मध्रियते, शेषं सुबोधम्। 20 इह विंशतिरसमाधिस्थानान्येकविंशतिः शबलाः प्रतिपादितास्तत्र चैकैकं स्थानं क्रियताऽपि भवतीति वृत्तिकृत्प्त स्पष्टतया न प्रतिपादितं, मया तु शास्त्रान्तरदर्शनानुसारेणाङ्कपरिच्छेदतः प्रतिपाद्यते – दवदवचारि १ अपमज्जिअ २ दुपमज्जिअं ३ अतिरित्तसिज्जआसणिए ४ । राइणियपरिभासी ५ र ६ भूतोवघाती य७॥१॥ संजलणा ८ कोहणो ९ पिट्ठिमंसिर १० ऽभिक्खऽभिक्खमोहारी ११ । अहिगरणकर १२ उदीरण १३ अकालसज्झायकारी य १४ || २ || ससरक्खपाणिपाए १५ सद्दकरे १६ कलह १७ 25 झंझकारी य १८ । सूरप्पमाणभोई १९ वीसइमे एसणासमिए २० || ३ || साम्प्रतं शबला अङ्कपरिच्छेदतोऽभिधीयन्ते - तंजह उ हत्थकम्मं कुव्वंते १ मेहुणं च सेवंते २ । राई च भुंजमाणे ३ आहाकम्मं च भुंजन्ते ४॥१॥ तत्तो अ रायपिंडं ५ कीयं ६ पामिच्च ७ अभिहडु ८ च्छेज्जं । भुंजंत सबले ऊ '९ पच्चक्खियऽभिक्ख भुंजंते १० || २ || छम्मासब्भंतरतो गणा गणं संकर्म करेमाणे ११ । मांसब्भंतर तिन्नि उ दगलेवा ऊ करेमाणे ||३|| मासब्भंतरओ वा माईठाणाई तिन्नि कुणमाणे १२। 30 पाणाइवाय उट्टिं कुव्वंते १३ मुसं वयंते अ १४ ||४|| गिण्हंते अ अदिन्नं १५ आउट्टि हा

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442