Book Title: Atimuktakmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अतिमुक्त चरित्रं भगवन् ! अयमतिमुक्तः शिशुवात दीक्षायै अनहः संभाव्यते, इत्युक्त्वा तेः ह्यस्तनदिनदृष्टं तस्य बालचेष्टितं प्रभोरग्रे निवेदितं. तन्निशम्य केवलज्ञानज्ञातसर्व चराचरस्वरूपेण भगवता प्रोक्तं, भो मुनयः! एतस्य बालस्यापि क्षुल्लकमुनेराशातनां यूयं मा कुरुत ? अधुनेवायं केवलज्ञानमाप्स्यति. तत् श्रुत्वा ते गौतमाद्याः सर्वेऽपि मुनयः विस्मयं प्राप्ताः. इतः सोऽतिक्तमुक्षुल्लकमुनिरपि समवसरणे जगद्गुरोः पुरः शुभवाप्सनया प्रायश्चित्तरूपामीर्यापथिकी प्रतिक्रमन् “दगमट्टी" इति शब्दमुच्चरन् पृथ्वीकायाप्कायिकादिजीवान् क्षामयन् तदैव केवलज्ञानं समवाप. तदा गौतमादिमुनिसमुदायेष्वाश्चर्य प्राप्तेषु देवास्तस्य क्षु. ल्लककेवलिनो महोत्सवं विदधुः. यतः-प्रणिहंति क्षणार्धेन । साम्यमालंब्य कर्म तत् ॥ यन्न हन्यान्नरस्तोत्र-तपसा जन्मकोटिभिः ॥१॥ मन एव मनुष्याणां । कारणं बंधमोक्षयोः॥ यथैवालिंग्यते पत्नी । तथैवालिंग्यते सुता ॥२॥ अथ स केवलज्ञानालंकृतो नववार्षिकः क्षुल्लकोतिमुक्तमुनिः पृथ्व्यां विरहन् भव्य जी. वांश्च प्रतिबोधयन् प्रतिदेशं, प्रतिनगरं, प्रतिग्रामं च जनगणान् विस्मापयामास, एवं विरहन सोऽतिमुक्तकेवली एकदा सूर्यपुरस्य बहिरुद्याने समवसृतः. तत्र जितशत्रुनामा नृपतिरनेकनरनारीगणोपेतस्तं केव X-SERICA5% DECORALIA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10