Book Title: Ath Vyangahiyali
Author(s): Bhanvarlal Nahta
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 1
________________ अनुसंधान - १६ •224 अथ व्यंग्यहीयाली जाइ (जइया ? ) सहीहिं भणिया तुज्झ पई सुनदेउलसरिच्छो । तो कीस मुद्धडमुही अहिययरं गव्वमुव्वहइ ? ॥१॥ [ शून्यदेवकुले प्रतिमा कापि न भवति । ] जइ सासुयाइ भणिया पियवसहिं पुत्ति ! दीवयं दिज्जा । ता कीस मुद्धमुही हसिऊण पलोयए वच्छं ? ॥२॥ [ तया चिन्ततं मत्प्रियस्य वसतिर्मम हृदये किं तत्र दीवयं ददामि ? ] श्रीभंवरलाल नाहटा जइ देवरेण भणियं खग्गं गहिऊण राउले वच्च । ता कीस मुद्धडमुही हसिऊण पलोयए सिज्जं ? ||३|| [विपरीतरतं कृतं पुरुष इवाचरितं इति तेनोक्तम् । ] जइ सामिएण भणियं तुज्झ मुहं चंदबिंबसारिच्छं । ता कीस मुद्धडमुही करेण गंडस्थलं फुसइ ? ॥४॥ [चन्द्रमाः सकलङ्कः ता मम गंडत्थले किं कलङ्कं ? इति हेतोः । ] दण तं जुवाणं परियणमज्झम्मि पोढमहिलाए । उप्फुल्लदलं कमलं करेण मउलावियं कीस ? ॥५॥ [तयोक्तं यदा कमलं संकुचति तदा आगन्तव्यं, रात्रौ इत्यर्थः । ] अहिणवपिम्म-समागम - जुव्वण- रिद्धी-वसंतमासम्मि । सुत्तस्स तीइ पइणो (?) सहि ! कीस पलोइयं सीसं ? ॥६॥ [पशुरयं अस्य मस्तके शृङ्गमप्यस्ति ? इति शिरो विलोकितम् । ] सहस्रनयनैः पश्यामि । ] दूरपवासपउत्थं(त्तं) दइयं दट्ठूण भवणदारम्मि । वासुइ वाण - पुरंदर संभारिया केण कज्जेण ? ॥७॥ [सहस्राभिजिभिः स्तौमि, सहस्रवासु (बाहु ?) भिरालिङ्गनं करोमि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3