________________
अनुसंधान - १६ •224 अथ व्यंग्यहीयाली
जाइ (जइया ? ) सहीहिं भणिया तुज्झ पई सुनदेउलसरिच्छो । तो कीस मुद्धडमुही अहिययरं गव्वमुव्वहइ ? ॥१॥ [ शून्यदेवकुले प्रतिमा कापि न भवति । ]
जइ सासुयाइ भणिया पियवसहिं पुत्ति ! दीवयं दिज्जा ।
ता कीस मुद्धमुही हसिऊण पलोयए वच्छं ? ॥२॥
[ तया चिन्ततं मत्प्रियस्य वसतिर्मम हृदये किं तत्र दीवयं ददामि ? ]
श्रीभंवरलाल नाहटा
जइ देवरेण भणियं खग्गं गहिऊण राउले वच्च । ता कीस मुद्धडमुही हसिऊण पलोयए सिज्जं ? ||३||
[विपरीतरतं कृतं पुरुष इवाचरितं इति तेनोक्तम् । ]
जइ सामिएण भणियं तुज्झ मुहं चंदबिंबसारिच्छं । ता कीस मुद्धडमुही करेण गंडस्थलं फुसइ ? ॥४॥
[चन्द्रमाः सकलङ्कः ता मम गंडत्थले किं कलङ्कं ? इति हेतोः । ]
दण तं जुवाणं परियणमज्झम्मि पोढमहिलाए ।
उप्फुल्लदलं कमलं करेण मउलावियं कीस ? ॥५॥ [तयोक्तं यदा कमलं संकुचति तदा आगन्तव्यं, रात्रौ इत्यर्थः । ]
अहिणवपिम्म-समागम - जुव्वण- रिद्धी-वसंतमासम्मि । सुत्तस्स तीइ पइणो (?) सहि ! कीस पलोइयं सीसं ? ॥६॥
[पशुरयं अस्य मस्तके शृङ्गमप्यस्ति ? इति शिरो विलोकितम् । ]
सहस्रनयनैः पश्यामि । ]
दूरपवासपउत्थं(त्तं) दइयं दट्ठूण भवणदारम्मि । वासुइ वाण - पुरंदर संभारिया केण कज्जेण ? ॥७॥
[सहस्राभिजिभिः स्तौमि, सहस्रवासु (बाहु ?) भिरालिङ्गनं करोमि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org