Book Title: Ashtak Prakaran
Author(s): Khushaldas Jagjivandas
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 108
________________ पृष्ठ ___७३ परिशिष्ट २ અષ્ટપ્રકરણના લેકેને અકારાદિકમ श्लोक लोक अकिञ्चित्करकं ज्ञेयम् अष्टकाख्यं प्रकरणम् अकृतोऽकारितश्चान्यैः १२ अष्टपुष्पी समाख्याता ५ अक्षयोपशमात्याग अष्टापायविनिर्मुक्त अङ्गेष्वेव जरां यातु असम्भवीदं यवस्तु अचिन्त्यपुण्यसंभार अस्माच्छासनमालिन्या- ५३ अत उन्नतिमाप्नोति अस्वस्थस्यैव भैषज्यम् ७३ अत एवागमशोऽपि अहिंसासत्यमस्तेयम् अतः प्रकर्षसम्प्राप्तात् आत्मनस्तत्स्वभावत्वाद् ६८ अतः सर्वगताभासम् ६९ आत्मस्थमात्मधर्मत्वात् ६९ अतः सर्वप्रयत्नेन . आर्तध्यानाख्यमेकम् २२ अत्यंतमानिना सार्द्धम् २६ इत्थं चैतदिहैष्टव्यम् अत्रैवासावदोषश्चेद् इत्थं जन्मैव दोषोऽत्र अदानेऽपि च दीनादे १६ इत्थमाशयभेदेन अदोषकीर्तनादेव ४६ इदं तु यस्य नास्त्येव अधिकारिवशाच्छास्त्रे ४ इमौ शुश्रूषमाणस्य अन्यस्त्वाहास्य राज्यादि ६४ इयं च नियमाज्या अन्योऽविमृश्य शब्दार्थ- ४० इष्टापूर्त न मोक्षाङ्गम् अन्यैस्त्वसंख्यमन्येषाम् ५९ इष्टेतरवियोगादि अपकारिणि सदबुद्धि- ६७ इष्यते चेक्रिया अपेक्षा चाविधिश्चैव १७ उच्यते कल्प एवास्य अप्रदाने हि राज्यस्य ६४ उदग्रवीर्यविरहात् अभव्येषु च भूतार्था ७१ उद्वेगकृद्विषादाव्यम् ૨૨ अमावे सर्वथैतस्या ३१ उपन्यासश्च शास्त्रेस्याः ३५ अभावेऽस्या न युज्यन्ते ३५ | ऋषीणामुत्तमं ह्येतत्

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114