Book Title: Ashadh Chaturmasik Vyakhyanam Author(s): Vijaylakshmisuri Publisher: Navalchand Khimchand Zaveri View full book textPage 3
________________ A ASANSAR भगवच्छ्रीमदर्द्धमानस्वामिने नमः। शासनमान्य-आचार्य्यवर्य श्रीमद्विजयदानसूरीश्वरेभ्यो नमः। श्रीमद्-विजयलक्ष्मीसूरि-प्रणीतं "आषाढ-चातुर्मासिक-व्याख्यानम् ।" अथ चतुर्थव्रतधारकश्राद्ध आषाढचतुर्मासीसत्कृत्यान्यवश्यं करोत्सतः चतुर्मासीकृत्यवर्णनमाह"आषाढाख्यचतुर्मास्यां, विशेषाद्विधिपूर्वकम् । अभिग्रहाः सदा प्रायाः, सम्यगर्दा विवेकिमिः ॥ १॥" कण्ठ्यः । अत्र श्लोकभावार्थसमर्थनार्थ भावना चेयं-प्रारद्वादशव्रतोचारणसमये पञ्चमव्रतमङ्गीकृतं येन स्यात्तेना-15 वश्यं तन्नियमाः प्रतिचतुर्मासकं संक्षेप्याः । येन तु तन्नाङ्गीकृतं तेनापि प्रतिचतुर्मासकं समुचिताः (योग्याः) A%AA% ARRRRRRIA www.umantigyanbhandar.com Shree Sudhal m i Gyanbhandar-Umara, SuratPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20