Book Title: Ashadh Chaturmasik Vyakhyanam
Author(s): Vijaylakshmisuri
Publisher: Navalchand Khimchand Zaveri

View full book text
Previous | Next

Page 18
________________ आषाढ़चातुमो० ॥९॥ CSCSA CREACOUSE रावणाहतीतामार्गगवेषणे कुण्डलादीनि लब्ध्वा राम प्रति लक्ष्मण उवाच व्याख्या| "कुण्डलै भिजानामि, नाभिजानामि कङ्कणैः। नूपुरैस्त्वभिजानामि, नित्यं पादाब्जवन्दनात् ॥१॥" नम् । प्रोक्तः । अथ सा देव्या प्रोचे-त्वं मुग्धाऽनेन दम्भेन वञ्चिता ।' ततस्तयोक्तं-'देवि! तवापि वैदग्भ्यं तदा वेद्मि, चेदनेन समं रमसे। इति तद्वचः श्रुत्वा देव्याङ्गीकृतम्। एकदा राजादौ वने रन्तुं गते शून्यगृहे कायोत्सर्गस्थं कामयक्षमूर्तिदम्भेन यानारूढं कारयित्वा पण्डिताख्यया स्वधात्र्याऽऽनाय्य स्वभुवनान्तःप्रच्छन्नं क्षित्वा सा कामविभ्रमादिदर्शनपूर्वमत्यर्थ प्रार्थितवती । तथापि तन्मनो न मनागपि चलितं । ततस्तया स्तनोपपीडं तस्य सर्वाङ्गीणमालिङ्गनं दत्तं । तथापि न क्षुब्धं चेतः । ततः कुपितया तया पूचके । तच्छ्रुत्वा रक्षकैः स धृत्वा राज्ञोऽने नीतः । पृष्टेनापि तेन तस्यां कृपया मौनमाश्रितं । ततो दोषं सम्भाव्य रुष्टेन राज्ञा 'एष विडम्ब्य पुरे भ्रामयित्वा मार्यतां' इति रक्षका आदिष्टाः । तैस्तथा कृत्वा नीयमानस्तत्प्रियया दृष्टः । तदा सा जिनाग्रे कायोत्सर्ग चकार कलकोत्तरणं यावत् । इतस्ते तं शूलिकायां न्यधुः । सा च स्वर्णसिंहासनमभूत् । अथ तैस्तद्वधार्थ खड्गप्रहारा मुक्तास्ते च कण्ठे हारत्वं, मौलो मौलितां, कर्णयोः कुण्डलत्वं, करचरणे च कटकत्वं भेजिरे । आरक्षकैस्तचित्रं राज्ञे ज्ञापितम् । ततो राज्ञा तत्रागत्य श्रेष्ठी सत्कृत्य स्वहस्तिनमारोप्य समहोत्सवं स्वगृहे नीतः । तज्जातं ज्ञात्वा तया (मनोर-12 मया) कायोत्सर्गो मुक्तः । अथ राजा तन्मुखाद्राज्ञीवृत्तं ज्ञात्वा श्रेष्ठिवचनादभयाया अभयं दत्त्वा श्रेष्ठिनं हस्तिस्कन्धमारोप्य स्वगृहे प्रेषीत् । तद्वृत्तं विज्ञायाऽभया खमुद्ध्य मृता । पण्डिता पाटलीपुरे वेश्यान्तिकेऽगमत् । अथ सुदर्शनो भवविरक्तो गृहीतवतो विचरन् पाटलीपुरे गतः । तत्र पण्डितया प्रतिलाभमिषेण स्वगृहे नीत्वा द्वारं पिधाय कदर्थि-15 तोऽपि नाचलत् । ततः सायं विमुक्तो निर्गत्य वने गत्वा स्मशानान्तः प्रतिमया स्थितः । तत्रापि व्यन्तरीभूतया तयाऽभयाराड्या प्राग्वैराद DISASRA+AAAAAA www.umalagyan handar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 16 17 18 19 20