Book Title: Anjana Pavananjaynatakam
Author(s): Hastimall Chakravarti Kavi, Rameshchandra Jain
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 74
________________ _58 22. परिणातेरपि जाता कुत्रांचाहपंधा / 23. कष्टमुळेजनीया खलु परपिण्डगृध्नुता / 24. अनुल्लंघनीयाः खलु स्वामिनी सन्देशाः / 25. इदं तावचिन्त्यं सपदि सुकृताद प्यसुकृतं / / परं प्रेयः प्रायो भवति निखिलस्यापि जगतः // પ્રમ અને 26. वैराय कल्पते युद्धमिति नैकान्तिकं वचः // 27, सणेहो कु पात्रं संकइ / 28. आभिजात्यपिरपालने रताः सर्वतोऽपि परिवादभीरवः / संगृहीतपतिदेवताग्रताः श्लाघनीयचरिताः कुलाङ्गनाः // 29, अननुभूतवियोगकथामपि प्रियतमां प्रणयादुपलालयन् / भवति यः परिपूर्ण मनोरथो युवजन: सुकृती स हि कामिनाम् // 30. स्वच्छन्द चारिणः खनु प्रभवो भवन्ति / षष्ठ अङ्क 31. उद्दामपञ्चवाणे पयोदकाले सुदुस्सहे के वा / धीरा विहास जाया समागम केवलं च जीवन्ति // 32. सर्वथा निष्ठुरा: खुल पुरुषाः / 33. अनुभाष्य एवं या जन्मान्तर एवं कर्मपरिपाकः / 34. चिरतरं विधिना प्रतिबन्धिना, विघटितानि मिथो मिथुनान्यपि / घटयितुं प्रभवत्यचिरादिव स्वयमसौं भगवान् रतिवल्लभः / / सप्तम अङ्क 35. न खलु दुष्करं नाम दैवस्य / 36. सत्यं खलु तत्, जीवन् भद्रं प्राप्नोति / 37. दिव्यचक्षुणो हि महर्षयः। . 38. अनुभूतं हि शोकं द्विगुणयति बन्धुजनसांनिध्यम् / // इति शुभम् //

Loading...

Page Navigation
1 ... 72 73 74