Book Title: Anjana Pavananjaynatakam
Author(s): Hastimall Chakravarti Kavi, Rameshchandra Jain
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 73
________________ अंजना पवनंजय नाटक का सूक्ति वैभव प्रथम अङ्क 1. यत्सत्यं नाटकान्ताः कवयः 2. समीचीना याचः सरल सरला कापि रचना । परा वाचोयुक्ति : ऋविपरिषदाराधनपरा ।। अनालीढो गाढ़ः परमनति गूढाऽपि च रसः । कवीनां सामग्री झटिति चलितं के म कुरुते ॥ 3. किं राजहंसवधीय बकोटकमनुसरति घरटा । 4, चन्द्र एव खुल चन्द्रिकायाः संभाव्यते । 5. दुखगाहा हि भागधेयानां परिपाकाः । 6. यथास्थिता कथा तथैव खुल कथयितव्यम् । 7. स्थाने खलु स्त्रियं हि नाम लज्मा भूषयति । 8. किं नाम दुखगाहं हृदयनिर्विशेषस्य सखीजनस्य । 9. साधु खलु अनुमीयते हृदयम् द्वितीय अङ्क 10. न खानु कदाचिद्राजसिंहः करिकलभैरभियुक्तो भवेत् । 11. न ववधूसमागमोत्सवो नाम कामिजनमनः समावर्जनैक रसो मदनस्य रसान्तराभिनिवेश:। 12. स्वभावतो हि नवसमागमः स्वयमेव कामिनी नामनावेद्यानुभावयति भावान् । 13. न चाल्पीयानपि कालः प्रियाविरहेणातिहयितुं पार्यते । 14. इह खलु कामिनी हृदयेषु क्रमादुत्कण्ठा सहन बद्धामजस्त्रं सोपान परिपाटीमधिरोहति भदनः । 15. भवति ललनां चेतः श्रुत्वा विलोकनसत्वरं, तदनुभजते दृष्ट्वा चिन्ता समागम शंसिनोम् 16, वसन्ति राज्ञाममात्य निष्ठा वृत्तिम् । 17. निर्भिन्न द्विरदेन्द्रमस्तकतटीनिर्मुक्तमुक्ताफल शरेणीदन्तुरदन्तकुन्त विवरो यो राजकष्ठीरवा सौऽयं मानमहान् स्वयं मृगशिशुव्यापादन्त्याप्तः । किं कीर्त्यिन्तरमाम्मतो जनयति प्रख्यातशीयोंचतम् । 18. पुढेष्वनिर्वापिविक्रमेषु विद्याविनीतेषु भवाहशेषु । यथा वदारोपित कार्यभाराः स्वैरं नरेन्द्राः सुखिनो भवन्ति । तूतीय अङ्क ____19. सर्वथोद्वेजनीयं खस्नु राजपुत्रमित्रत्वं नाम । चतुर्थ अङ्क . 20, तथापि किं चन्द्रलेखाऽपि गरलमुदिगरति, चन्दनलता वाऽग्निम् । 21. निरखधं चारित्रं तात्वाऽपि निजाभिजात्यपखस्यः । बिभ्यति खुल कुलवनिताः परिवादलवादपि प्रायः ॥

Loading...

Page Navigation
1 ... 71 72 73 74