Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 11
________________ अङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. एकवचन-बहुवचनान्त- ३१ आश्रवादीनां जीवा- ११ ५ ताया प्रकारान्तरमुफ् । નીવો અવેડपर्णितवान् , टीकाकार પૃથમિવાયાબીનનોસમાધાન પિતવાની પવનેન યશકન२७ पुण्यपापयोरधिकयो. १० ५ । प्रतिविधानम् । सद्भावात् कथ सप्तव ३२ मुक्तिरवस्य पृथग- ११ ८ तत्पानि ? इति प्रश्न: मिधाने युक्ति तत्प्रतिविधान च। । ३३ हेयोपादेययो संसार- १२ २ २८ उक्तसमाधानदिशा १० ७ ।। મોકો પ્રત્યેનામે आश्रवादीना पचाना कारणाभिधानेनापि मपि जीवाजीक्योरन्त चरितार्थत्वे कारणद्वयाभावात् जीवाजीवास्त भिधानमनर्यकम् ? इतित्वम् ; ? इत्येव वफव्यम् ? प्रश्नप्रतिविधानम् । इति प्रश्नः तत्राश्रवादीना ३४ ससारमोक्षकारणद्वय:- १२ १२ जीवाजीवाभिनवव्यव भिधने समाधातु. स्थापन च। अभिप्रायः आवेदितः। २९ पुण्यपापाधिक्यप्रयुक्त- १० १५ ३५ उपादेयतया मोक्षस्येव १३ १ अकृततत्वविभागानुप हेयतया ससारस्थापि पत्त्याशक्षितु समा ध्याभिधान कथमित्याधातुश्च क्रमेण आश सकाया अपाकरणम् । योपवर्णनम् । ३६ मोक्षहेतुसवरनिर्जरोम- १४ १ .३० आश्रवादीना जीवा- १० १९ । यस्याभिधाने ससारस्थ વીવો 'અન્તર્મીવાત बन्वरूपतया तत्वनाप्रवनविभागानुपपत्ति भिवाने तत्कारणारिति प्रश्नयितु. वफ श्रवस्याभिधाने युक्ति व्योपदर्शनम् । सम्प्रदायातिकम

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 451