Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 19
________________ "अङ्काः विषयाः पर्यायार्थिकः स । ११२ नैगमस्य शुद्धाशुद्ध- १०४ ४ द्रव्यास्तिकत्वेन सङ्ग्रह* व्यवहारयोरेवान्तर्भावो न पृथग्नयतया सम्मतौ स दर्शितः इत्यवगतये દ્રવ્યાર્થિ વિમનનપર( सम्मतिगाया दर्शिता ११ पृ. पं. अका तदूव्याख्या च । ११३ पृयकया नगमनया- १०५ भ्युपगन्तार• प्रतिपतृभेदाद्नानावद् अभि प्रायमामनन्ति । ८८ ११४ एके पुरुष एवेद १०५ १० सर्वम्" इत्यादि स्वीकुर्वते । ११५ तदाश्रित्य ऊर्ध्वमूल- १०६ મિત્યાવિશ તાવનનમ્, ९ टी. तद्व्याख्यान च । ૧૧૬ પુરુબામ્યુપામેઽવિ અનેાન્યુપામપ્રજાના प्रतिपत्तॄणाम् । ११७ अपरैस्तु प्रधानकारणक १०५ ५ जगदभ्युपगतम्, तत्रापि कैश्चित् सेश्वरનિરીશ્વરઐવોઙમ્યુપાત” | १०६ १ विषयाः पृ. पं ११८ अन्यैस्तु परमाणुप्रभव १०८ + जगदम्युपगत तत्राप्यनेकेड म्युपगमप्रकारा. । ११९ कैश्चित् स्वभाव काल- १०८ ચંદ∞ાવિાવા સમાश्रिता', टीकायां तदुप पादनम् । १२० कारण नित्य कार्यम- १०९ नित्यमिति द्वैताभ्युपगम केषाञ्चित् । १२१ अनित्यमपि कार्य १०९ નિયમેન સ્વરૂપપિ સ્થતિ નવૃત્તિ મેવાન્તુપામ I १२२ एव मूतैरेव मूर्तमार મ્યતે ત્યાયને निगमार्थ' सम्मतिवृत्तौ । ३ १२३ एतन्नयावलम्बन प्रवृत्त ११० ३० વેરોબિશનમતે द्रव्यादय षट्पदार्या द्रव्यादीना षण्णा कमेण विभजनम् । १२४ द्रव्यत्वजातिसाधकप्रमाणोपदर्शनम् । ११० २० १२५ नवैव द्रव्याणीतित्येव- १११ १९ कारेण तम सुवर्णा

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 451