Book Title: Akbarna Samayna 6 Aprakashit Shilalekh
Author(s): Pravinchandra Parikh, Bharti Shelat
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 13
________________ Vol. 1-1995 શિલાલેખ નં. ૫ १. ॥ ०॥ स्वस्ति श्री संवत् १६४६ आसो सुदि १० २. दिने ।। श्री बृहत्खरतरगछा (च्छा) धीश्वर श्री जिनमा - ३. णिक्यसूरि पट्टालंकार श्री जिनचंद्रसूरि वि - ४. ५. ६. ७. ८. श्राविका भगतादे पुत्र आसकरण प्रमुखसार परि - ९. वार सहितः । श्री राजधान्यां । श्री शांतिनाथ विधि - १०. चैत्यजगत्यां स्वपितृपुण्यार्थं देवकुलिका कारिता । શિલાલેખ નં. ૬ १. २. ३. ४. ५. जयराज्ये ॥ श्री ब्राह्मेचा गोत्रे साह हीरा तत् - पुत्र साह गोरा भार्या गउरादे । लघु भार्या जीवादे तत पुत्र साह लक्ष्मीदासा साह सामीदासा साह उदे (द) यसिंघ साह रायसिंघ ॥ श्राविका दाडिमदे ६. पाहशाह अभरना... ७. ८. पुत्रादि सारपरिवारसहितेन । श्री गुर्जरप्रदेश ९. ।। ण ।। संवत १६४६ वर्षे आश्विन सुदि १० विजयदशम्यां सोमवारे । श्रवण नक्षत्रे । श्री बृहत्खरतरगच्छे ॥ श्री जिनमाणिक्यसूरि पट्टालंकार श्री जिनचंद्रसू - रि विजयिराज्ये ॥ श्रीमदूकेशवंशे ।। श्री शंखवा गोत्रे ॥ साह सामल तत्पुत्र साह डुंगर तद्भार्या श्राविका लाड़ा तत्पुत्ररत्न साह धन्नाकेन । साह । बन्ना साह मेहाल साह धरमसी प्रमुख भ्रातृ Jain Education International - राजधानी श्रीमदहम्मदावादनगरे। श्री शांतिना - १०. थ विधिचे ( चै) त्यजगत्यां देवकुलिका काल (रि) ता ।। स्व - ११. श्रेये (यो ) र्थम् ।। पूज्यमाना चिरं मदतु ॥ श्री जिनकुश - १२. लसूरिप्रसादात् कल्य (ल्या) णमा (म) ल । समुल्लसतु ॥ For Private & Personal Use Only ८५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14