________________
Vol. 1-1995
શિલાલેખ નં. ૫
१. ॥ ०॥ स्वस्ति श्री संवत् १६४६ आसो सुदि १०
२. दिने ।। श्री बृहत्खरतरगछा (च्छा) धीश्वर श्री जिनमा -
३. णिक्यसूरि पट्टालंकार श्री जिनचंद्रसूरि वि
-
४.
५.
६.
७.
८.
श्राविका भगतादे पुत्र आसकरण प्रमुखसार परि -
९.
वार सहितः । श्री राजधान्यां । श्री शांतिनाथ विधि -
१०. चैत्यजगत्यां स्वपितृपुण्यार्थं देवकुलिका कारिता ।
શિલાલેખ નં. ૬
१.
२.
३.
४.
५.
जयराज्ये ॥ श्री ब्राह्मेचा गोत्रे साह हीरा तत् -
पुत्र साह गोरा भार्या गउरादे । लघु भार्या जीवादे
तत पुत्र साह लक्ष्मीदासा साह सामीदासा साह
उदे (द) यसिंघ साह रायसिंघ ॥ श्राविका दाडिमदे
६.
पाहशाह अभरना...
७.
८. पुत्रादि सारपरिवारसहितेन । श्री गुर्जरप्रदेश
९.
।। ण ।। संवत १६४६ वर्षे आश्विन सुदि १० विजयदशम्यां
सोमवारे । श्रवण नक्षत्रे । श्री बृहत्खरतरगच्छे ॥
श्री जिनमाणिक्यसूरि पट्टालंकार श्री जिनचंद्रसू -
रि विजयिराज्ये ॥ श्रीमदूकेशवंशे ।। श्री शंखवा
गोत्रे ॥ साह सामल तत्पुत्र साह डुंगर तद्भार्या श्राविका लाड़ा तत्पुत्ररत्न साह धन्नाकेन । साह । बन्ना साह मेहाल साह धरमसी प्रमुख भ्रातृ
Jain Education International
-
राजधानी श्रीमदहम्मदावादनगरे। श्री शांतिना -
१०.
थ विधिचे ( चै) त्यजगत्यां देवकुलिका काल (रि) ता ।। स्व - ११. श्रेये (यो ) र्थम् ।। पूज्यमाना चिरं मदतु ॥ श्री जिनकुश -
१२. लसूरिप्रसादात् कल्य (ल्या) णमा (म) ल । समुल्लसतु ॥
For Private & Personal Use Only
८५
www.jainelibrary.org