Book Title: Akbarna Samayna 6 Aprakashit Shilalekh
Author(s): Pravinchandra Parikh, Bharti Shelat
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 10
________________ પ્રવીણચંદ્ર પરીખ અને ભારતી શેલત Nirgrantha શિલાલેખ નં. ૩ १. ॥ एदण् ।। संवत १६४६ वर्षे ॥ आसोज सुदि १० विजयदशम्याम् ॥ श्री सोमवारे २. श्रवणनक्षत्रे ॥ श्री खरतरगच्छे श्री जिनमाणिक्यसूरि पट्टालंकार ३. श्री जिनचंद्रसूरि विजयिराज्ये ।। उकेश वंशे श्री शंखवाल गोत्रे । ४. साह सामल तत्पुत्र साह डुंगर भार्या श्राविका लाडां। पुत्ररत्न मा० धन्ना - ५. केन सा० वन्ना सा० मिहाजल सा० धर्मसी प्रमुखसार परिवार सहि - ६. तेन । श्री राजधान्याम् श्री शांतिनाथविधिचैत्यजगत्यां । देवकुलिका - ७. कारिता ॥ स्वश्रेयोर्थम् ॥ पूज्यमाना । चिरं नंदतु ।। श्री जिनकुशलसूरिन - ८. सा० धानानी देरी । सधथा पाथमणी શિલાલેખ નં. ૪ १. ॥ संवत १६४६ वर्षे । आश्विन सुदि १०विजयद - २. शम्यां सोमवारे । श्रवण नक्षत्रे। श्री खरतरगच्छे । ३. श्री जिनमाणिक्यसूरि पट्टालंकार सार श्री म ४. ग्जिनचंद्रसूरि विजयिराज्ये श्रीमदूकेशवंशे "शंखवाल गोत्रे साह सामल तत्पुत्र साह डुंगर त - ६. भार्या लाडा श्राविकाया पुत्र साह धन्ना साहा - वन्ना साह मेहाजल साह धरमसी प्रमुखपुत्र - ८. पौत्रादिसार परिवार सहितेय" श्रीमदहम्मदा - ९. वादनगरे । श्री शांतिनाथ विधिचैत्य जगत्यां दे - १०. वकुलिका कारिता स्वश्रेयोर्थ श्री जिनकुशल - ११. सूरि गुरुप्रसादात् पूज्यमाना चिरं नंदतु ॥ शुभं । १२. ॥श्राविका लाडानाम्निकया देवकुलिका कारितेयं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14