Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 16
________________ १५ पीठिका - [भा. २४] . [भा.२४] निक्कारणंपडिसेवी कजे निद्धंधसोअणवेक्यो । देसंवासव्वं वागुहिस्संदव्वओएसे ।। वृ-यो निष्कारणे कारणमंतरेण प्रतिसेवी, अकृत्यप्रतिसेवनशीलः, कज्जेनिद्धंधसोत्ति अत्र अपिशब्दोऽनुक्तोऽपि गम्यते सामर्थ्यात्, ततोऽयमर्थः कार्येऽपि तथाविधे समुत्पन्ने निद्धंधसो देशीवचनमेतत् अकृत्यंप्रतिसेवमानोनारंभाधिकतारंभविराध्यमान प्राण्यनुकंपापर इत्यर्थःचसमुच्चये सचभिन्नक्रमोऽनपेक्षश्चेत्येवं योजनीयःन विद्यतेऽपेक्षावैरानुबंधोमेविराध्यमानजंतुभिःसहभविष्यति संसारो वादीर्धतर इत्येवंरुपायस्याऽसावनपेक्षः हा दुष्टुकृतंमयेति पश्चादनुतापरहितइतिभावः तथायः प्रतिसेवित्वादेशं गृहयिष्यामि किंचिन् मात्रमालोचयिष्यामि न सर्वमिति भावः सव्वंवत्ति सर्वं वा गृहयिष्यामि न किंचिदालोचयिष्यामीत्यर्थ इति चिंतयति, चिंतयित्वा च तथैव करोति एष द्रव्यतो वेदितव्यः किंवानेत्यतआह - [भा.२५] सो विहुववहरियव्वो, अनवत्थावारणंतदन्नेय | घडगारतुल्लसीलो अनुवरओसन्नमझत्ति ।। . वृ-सोऽप्यनंतरोक्तस्वरुपो द्रव्यव्यवहर्तव्यो, व्यवहर्त्तव्यमेव किं कारणमत आह, अनवत्था वारणंतदन्नेय इति तस्मिन् व्यवह्रियमाणे अनवस्थावारणं भवति, तदन्ये च निषिद्धा जायंते किमुक्तं भवतिसोप्यनवस्थायामापुनरकृत्यंकार्षीत्,तदन्येचतंतथाप्रवर्तमानंदृष्ट्वामातथाप्रवृतिकापुरिति, सच व्यवहर्तुमिष्यमाणः पूर्वमेव वक्तव्यो, यथा आलोचय महाभाग स्वकृतमपराधमनालोचिताऽप्रतिक्रांतो हि दीर्धसंसारभाग्भवतीति, एवं च भण्यता यो ज्ञायते प्रतिपत्स्यते शिक्षावचनं प्रतिपद्य चाकृत्यकरणात् विरतो विरम्य चनभूयः प्रतिसेवीति, यस्तु तथा भण्यमानोपिनसम्यगकृत्यकरणादुपरमते,सोऽनुपरतोघटकारतुल्यशीलः कुंभकारसशस्वभावोऽवसन्नमध्योद्रष्टव्यो नतुव्यवहर्त्तव्यः, अथकोऽसौ कुंभकारो यत्सशस्वभावः सन्नव्यवहर्तव्यः ? उच्यते, कुंभकारसालाए साहू ठिया तत्थ आयरिएण साहू वुत्ता अजो ? एसुकंभगारभायणेसु अप्पमादी भवेज्जाह, मा भंजिहह तत्य पमादी चेल्लगोकुंभगारमायणंभंजिऊणमिछामिदुक्कडंभणइएवमभिक्खणं दिने दिने,ततोसोकुंभगारोरुठो, तंचेल्लगं कियाडियाएघेतुंसीसेखडुकोक्को नामटोल्लतो मिच्छामि दुक्कडंभणइ चेल्लओभणद, किंममं निरवराहं पिट्टेसि ? कुंभगारोभणइ, भाणगाणितएभंगाणिचेन्नओभणइ, मिच्छादुक्कडं कयं कुंभकारो भणइमएवि मिच्छादुक्कडंकयं, नत्थिकम्मबंधोममतव पहारंदेंतस्स, एसो कुंभगारमिच्छादुक्कडसरिस मिच्छादुक्कडो अव्यवहरियव्यो, तदेवं तहय आहच्चेति व्याख्यातं संप्रति पियधम्मे य बहुसुए इत्यस्य व्याख्यानमाह - [भा.२६] पियधम्मोजावसुर्यववहारना उजेसमक्खाया। सव्वेवि जहादिठ्ठा ववहरियव्वा यतेहोति ।। . . वृ- इहाद्यंतग्रहणे मध्यस्यापि ग्रहणमिति न्यायात्, पियधर्मबहुश्रुतग्रहणे तदंतरालवर्तिनामपि दृढधर्मादीनांग्रहणं, ततः प्रियधर्मणआरभ्ययावत् श्रुतंसूत्रार्थतदुभयविदइतिपदंतावत्येव्यवहारज्ञा व्यवहारपरिछेदकर्तारः प्राक्समाख्यातास्ते सर्वेऽपि यथोदृिष्टा यथोक्तस्वरुपा व्यवहर्तव्या भावव्यवहर्तव्या भवंति, प्रत्येतव्या इति शेषः, प्रियधर्मादितया सूत्रार्थतदुभयवित्तया च तेषां प्रज्ञापनीयत्वातइतिव्यवहारः प्रायश्चिस्व्यवहार आभवत्सचित्तादिव्यवहारश्चतत्रद्विविधेऽपिव्यवहारे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 482