Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ श्रुतस्कन्धः-१, वर्गः-,अध्ययनं-१ तया 'कल्लाणंमंगलंदेवयंचेइयंविणएणंपञ्जुवासणिजे कल्याणमित्यादिधियाविनयेन पर्युपासनीयं 'दिव्वे' दिव्यं प्रधानं 'सच्चे' सत्यं सत्यादेशत्वात् 'सच्चोवाए' सत्यवषातं 'सत्यसेवं' सेवायाः सफलीकरणात् ‘सन्निहियपाडिहेरे' विहितदेवताप्रातिहार्यं 'जागसहस्सभागपडिच्छए' यागाःपूजाविशेषाब्राह्मणप्रसिदअधास्तत्सहाणांभागम्-अंशंप्रतीच्छतिआभाव्यत्वात्यत्तत्तथा 'बहुजणो अच्चेइआगम्म पुन्नभई चेइअं। सेणंपुण्मभद्देचेइए एक्केणंमहया वनसंडेणसव्वओ समंतासंपरिखित्ते' सर्वतः-सर्वदिक्षु समन्तात्-विदिक्षु च 'से णं वनसंडे किण्हे किण्होभासे' कृष्णावभासः-कृष्णप्रभः कृष्ण एव वाऽवभासत इति कृष्णावभासः, 'नीले नीलोभासे' प्रदेशान्तरे ‘हरिए हरिओभासे' प्रदेशान्तर एव, तत्र नीलो मयूरगलवत् हरितस्तुशुकपिच्छवत्, हरितालाभ इति वृद्धाः, 'सीए सीओभासे' शीतः स्पर्शापेक्षया वल्लयाद्याक्रान्तत्वादिति वृद्धाः, निद्धे निद्धोभासे' स्निग्धे न तु रूक्षः, तिच्चे तिव्वोभासे' तीव्रो वर्णादिगुणप्रकर्षवान्, 'किण्हे किण्हचछाए' इह कृष्णशब्दः कृष्णच्छायइत्यस्य विषेशणमिति न पुनरुक्तता, तथाहि-कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, ___ -एवं 'नीले नीलच्छाएहरिएहरियच्छाएसीएसीयच्छाए निद्धेनिद्धच्छाएतिव्वेतिव्वच्छाए घणकडियकडिच्छाए' अन्योऽन्यंशाखानुप्रवेशाद्वहलनिरन्तरच्छायः 'रम्मे महामेहनिकुरंबभूए' महामेघवृन्दकल्पे इत्यर्थः, 'तेणंपायवामूलमंतो कंदमंतो' कन्दो-मूलानामुपरि खंधमंतो' स्कन्धःस्थुडं 'तयामंतो' सालमंतोशाला-शाखा ‘पवालमंतो' प्रवालः-पल्लवाङ्कुरः, पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो' 'अणुपुव्वसुजायरुइलवभावपरिणया' आनुपूव्येण-मूलादि- परिपाट्या सुष्ठुजातारुचिराः वृत्तभावंचपरिणतायेतेतता ‘एक्कखंधा अणेगसालाअमेगसाहप्प-साहविडिमा' अनेकशाखाप्रशाखो विटपस्तन्मध्यभागोवृक्षविस्तारो येषां ते तथा 'अनेगणरवाम-सुप्पसारियअगेज्झधणविपुलवट्टखंधा' अनेकाभिर्नरवामाभिः सुप्रसारिताभिरग्राह्यो घनो-निबिडो विपुलो-विस्तीर्णोवृत्तश्च स्कन्धोयेषांतेतथा अच्छिद्दपत्ता नीरन्ध्रपर्णा अविरलपत्ता निरन्तरदलाः 'अवाईणपत्ता' अवाचीनपत्राः-अधोमुखपलाशाःअवातीनपत्रावा-अवातोपहतबर्हाः 'अणईइपत्ता' ईतिविरहितच्छदाः, 'निद्धयजरठपंडुरयपत्ता' अपगतपुराणपाण्डुरपत्राः, ___'नवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा' नवेनहरितेन 'भिसन्तत्तिदीप्यमानेन पत्रभरेण-दलसंचयेनान्धाकारा-अन्धकारवन्तःअतएव गम्भीराश्च दृश्यन्तेयेयेतथा उवनिग्गयनवतरुणपत्तपल्लवकोमलउज्जलचलंतकिसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैरिति-अभिनवपत्रगुच्छैः तथा कोमलोज्ज्वलैश्चलमिः किशलयैःपत्रविशेषैस्तथा सुकुमालप्रावालैः शोभितानिवराङ्मुराण्यग्रहशिखराणियेषांतेतथा, इहचाङ्गुरप्रवालकिशलयपत्राणां अल्पबहुबहुतरादिकालकृतावस्थाविशेषाद् विशेषः संभाव्यत इति, 'निच्चं कुसुमिया निच्चं माइया' मयूरिताः 'निच्चं लवइया पल्लविताः 'निच्चं थवइया' स्तबकवन्तः ‘निचं गुल्लइया' गुल्मवन्तः, 'निचं गोच्छिया' जातगुच्छाः, यद्यपिस्तबकगुच्छयोरविशेषो नामकोशेऽधीतस्थथाऽपीह विशेषो भावनीयः, निच्चं जमलिया' यमलतया समश्रेणितया व्यवस्तिताः, 'निच्चं जुयलिया' युगलतया स्थिताः 'निच्चं विणमिया' विशेषेण फलपुष्पभारेण नताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 548