Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 8
________________ प्रतिपत्तिः-, नमो नमो निम्मल देसणस्त पभम गणधर श्री सुधर्मास्वामिने नमः | १४ जीवाजीवाभिगम उपाङ्गसूत्रं (सटीक) तृतीयम् उपाङ्गसूत्रम् (मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः) ॥१॥ प्रणमत पदनखतेजःप्रतिहतनिशेषनम्रजनतिमिरम् । वीरं परतीर्थयशोद्विरदघटाध्वंसकेसरिणम् ।। ॥२॥ प्रणिपत्य गुरुन् जीवाजीवाभिगमस्य निवृत्तिमहमनघाम्। विदधे गुरूपदेशात्प्रबोधमाधातुमल्पधियाम् ।। वृ. इह रागद्वेषाद्यभिभूतेन सांसारिकेण सत्त्वेनाविषह्यशारीरमानसिकदुःखोपनिपातपीडितेन तदपनोदाय हेयोपादेयपदार्थपरिज्ञाने यत्न आस्थेयः, सचविशिष्टविवेकप्रतिपत्तिमन्तरेण नभवति, विशिष्टश्चविवेकोन प्राप्ताशेषातिशयकलापाप्तोपदेशमृते, आप्तश्चरागद्वेषमोहाविदोषाणामात्यन्तिकप्रक्षयात्, सचात्यन्तिकः,अक्षयो दोषाणामर्हतएव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, तत्राचारदिशास्त्राणामनुयोगःपूर्वसूरिभिव्यादिप्रकारैरनेकधाकृतस्ततो नतदन्वाख्याने समस्ति तथाविधंप्रयाससाफल्यम्, अतोयदस्तितृतीयाङ्गस्य स्थाननाम्नो रागविषपरममन्त्ररूपं द्वेषानसलिलपूरोपमं तिमिरादित्यभूतं भवाब्धिपरमसेतुर्महाप्रयत्नगम्यं निश्रेयसावाप्तयबन्ध्यशक्तिकं जीवाजीवाभिगमनामकमुपाङ्गं पूर्वटीकाकृताऽतिगम्भीरमल्पाक्षरैव्याख्यातम्, अत एव मन्दमेधसामुपकारयाप्रभविष्णु, तस्य तेषामनुप्रहाय सविस्तरमन्वाख्यानमातन्यते। तत्र जीवाजीवाभिगमाध्ययनारम्भप्रयासोऽयुक्तः,प्रयोजनादिरहितत्वात, कण्टकशाखामर्दनादिवत्, इत्याशङ्काऽपनोदाय प्रयोजनादिकमादावुपन्यसनीयम्, उक्तंच॥१॥ "प्रेक्षावतां प्रवृत्यर्थं, फलादित्रितयं स्फुटम् । मङ्गलं चैवशास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥" इति। तत्र प्रयोजनंद्विधा-परमपरंच, पुनरेकैकं द्विविधं कर्तुगतं श्रोतृगतंच, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्कर्तुरभाव एव, तथाचोक्तम्-"नैषा द्वादशाङ्गीकदाचिन्नासीत्न कदाचिन्न भवतिन कदाचिन्न भविष्यति, ध्रुवानित्या शाश्वतीत्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावंतत्सद्भावः, तत्वपर्यालोचनायांतु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वात् सूत्रापेक्षया चानित्यत्वात्कथञ्चित्कर्तृसिद्धि, तत्रसूत्रकर्तु परमपवर्गप्राप्ति अपरं सत्वानुग्रहः, तदर्थप्रतिपादकस्यार्हतः किं प्रयोजनमिति चेद्, उच्यते, न किञ्चित् । कृतकृत्यत्वाद्भगवतः, प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इतिचेत्, न, तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 532