Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ श्रुतस्कन्धः-१, अध्ययनं-१, उपोद्घातः -प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽम्यधायि - नि. [५] आयारे अंगंमिय पुव्वुद्दिडो चउक्कनिक्खेवो। नवरं पुणनाणत्तं भावायारंमितं वोच्छं - वृ. क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्यतुचतुरङ्गाध्ययनइति, यश्चात्र विशेषः सोऽमिधीयते-'भावाचारविषय' इति ।। यथाप्रतिज्ञातमाह - नि. [६] तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे । समोयारे सारो य सत्तहि दारेहि नाणत्तं वृ. 'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केनप्रकारेण प्रवृत्तिः-प्रवर्त्तनमाचारस्याभूत्तच्चवाच्यं, तथाप्रथमाङ्गताचवाच्या, तथागणी-आचार्यस्तस्य कतिविधंस्थानमिदमिति च वाच्यं, तथा परिमाणम्' इयत्ता वाच्या, तथा किं क्व समवतरतीत्येतच्च वाच्यं, तथा सारश्च वाच्यः, इत्येभिद्धरिः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः॥ -अवयवार्थं तु नियुक्तिकृदेवाभिधातुमाह - नि. [७] आयारोआचालो आगालो आगरो य आसासो। आयरिसो अंगति य आइण्णाऽऽजाइ आमोक्खा वृ. आचर्यत आसेव्यत इत्याचारः, स च नामादिचतुर्द्धा, तत्र ज्ञशरीरभव्यशरीरतद् व्यतिरिक्तो द्रव्याचारोऽनया गाथयाऽनुसतव्यः॥१॥ “नामनधोयणवासणसिक्खावणसुकरणाविरोहीणि दव्वाणि जाणि लोए दव्वायारं वियाणाहि" भावाचारो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः पाण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिकः, तत्रज्ञानाचारोऽष्टधा, तद्यथा॥१॥ 'काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे __ वंजणअत्यतदुभए अट्टविहो नाणमायारो' __-दर्शनाचारोऽप्यष्टधैव, तद्यथा -- ॥२॥ 'निस्संकियनिक्कंखिय निम्वितिगिच्छा अमूढदिट्ठीय उववूहथिरीकरणे वच्छल्लपभावणे अह' ___-चारित्राचारोऽप्यष्टधैव॥३॥ "तिन्नेव य गुत्तीओ पंच समिइओ अट्ठ मिलियाओ पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो' -तप आचारो द्वादशधा, तद्यथा॥४॥ अनसनमूणोयरिया वित्तीसंखेवणं रसच्चाओ कायकिलेसो संलीणया य बज्झो तवो होइ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ झाणं उस्सग्गोविय अभितरओ तवो होइ -वीर्याचारस्त्वनेकधा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 468