Book Title: Agam Sudha Sindhu Part 05
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 439
________________ 424 ) [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः पुरिसवेयगा नपुसगवेयगा अवेयगा 1 / इस्थिवेयगा णं भंते ! इथिवे. दएत्ति कालतो केवचिरं होति ?, गोयमा ! (एगेण याएसेण) पलियसयं दसुत्तरं अट्ठारस चोइस पलितपुहुत्तं, समश्रो जहराणो 2 / पुरिसवेदस्स जहगणेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं 3 / नपुंसगवेदस्स जहराणोणं एक समयं उक्कोसेणं अणंतं कालं वणस्सतिकालो 4 / अवेयए दुविहे पराणत्ते, तंजहा-सातीए वा अपजवसिते सातीए वा सपजवसिए साइपजवसियस्स णत्थि अंतरं, तत्थ णं जे ते साइसपजवासिए से जहराणेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं 5 / इत्थिवेदस्स अंतरं जहणणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, पुरिसवेदस्स जहराणेणं एगं समयं उक्कोसेणं वणस्सइकालो, नपुंसगवेदस्स जहरणेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं, अवेदगो जहा हेट्ठा 6 / अप्पाबहुगं सव्वत्थोवा पुरिसवेदगा इत्थिवेदगा संखेज्जगुणा श्रवेदगा अणंतगुणा नपुंसगवेयगा. अणंतगुणा 7 // 258 // ग्रहवा चउबिहा सव्वजीवा पराणत्ता, तंजहा-चक्खुदंसणी अंचक्खुदंसणी अवधिदंसणी केवलिदंसणी 1 / चक्खुदंसणी णं भंते ! चक्खुदंसणीत्तिकालो केवचिरं होइ ?, गोयमा ! जहराणेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमेसहस्सं सातिरेगं, अचक्खुदंसणी दुविहे पराणत्ते, तंजहाअणातीए वा अपजवसिए अणाइए वा सपजवसिए 2 / श्रोहिंदंसणिस्स जहराणेणं इक्कं समयं उक्कोसेणं दो छावट्ठी सागरोवमाणं साइरेगात्रो 3 / केवलदसणी साइए अपजवसिए 4 / चक्खुदंसमिस्स अंतरं जहगणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो 5 / अचक्खुदंसणिस्स दुविहस्स नस्थि अंतरं 6 / श्रोहिदंसणस्स जहराणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो 7 / केवलदंसणिम्स णत्थि अंतरं 8 / अप्पाबहुयं सम्बत्थोवा श्रोहिदंसणी चक्खुदंसणी असंखेजगुणा केवलदंसणी अणंतगुणा अचक्खु.

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456