Book Title: Agam 43 Uttarjjhayanam Chauttham Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 110
________________ [१६९९] पणवीसं सागराइं , उक्कोसेण ठिई भवे । तइयंमि जहन्नेणं, चउवीसं सागरोवमा ।। [१७००] छव्वीसं सागराइं , उक्कोसेण ठिई भवे | चउत्थंमि जहन्नेणं, सागरा पणवीसई ।। [१७०१] सागरा सत्तवीसं तु , उक्कोसेण ठिई भवे । पंचमंमि जहन्नेणं, सागरा उ छवीसई ।। [१७०२] सागरा अट्ठवीसं तु , उक्कोसेण ठिई भवे | छटुंमि जहन्नेणं, सागरा सत्तवीसई ।। [१७०३] सागरा अउणतीसं तु , उक्कोसेण ठिई भवे । सत्तमंमि जहन्नेणं, सागरा अट्ठवीसई ।। [१७०४] तीसं तु सागराइं , उक्कोसेणं ठिई भवे । अट्ठमंमि जहन्नेणं, सागरा अउणतीसई ।। [१७०५] सागरा इक्कतीसं तु , उक्कोसेण ठिई भवे । न वमंमि जहन्नेणं, तीसई सागरोवमा || [१७०६] तेत्तीसं सागराइं , उक्कोसेण ठिई भवे । चउसु पि विजयाईसु , जहन्नेणेक्कतीसई ।। [१७०७] अजहन्नमनुक्कोसं, तेत्तीसं सागरोवमा । अज्झयणं-३६ महाविमाणे सव्वढे , ठिई एसा वियाहिया ।। [१७०८] जा चेव उ आउठिई , देवाणं तु वियाहिया । सा तेसिं कायठिई , जहन्नमुक्कोसिया भवे ।। [१७०९] अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए , देवाणं हुज्जं अंतरं ।। [१७१०] एएसिं वण्णओ चेव , गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो ।। [१७११] संसारत्था य सिद्धा य , इइ जीवा वियाहिया । रूविणो चेव ऽरूवी य , अजीवा दुविहा वि य ।। [१७१२] इय जीवमजीवे य , सोच्चा सद्दहिऊण य । सव्वनयाणं अनु मए, रमेज्ज संजमे मु नी ।। [१७१३] तओ बहूणि वासाणि , सामण्णमनुपालिया | इमेणं कम्मजोगेणं , अप्पाणं संलिहे मु नी ।। [१७१४] बारसेव उ वासाइं , संलेहक्कोसिया भवे । संवच्छरं मज्झिमिया , छम्मासा य जहन्निया ।। [१७१५] पढमे वासचउक्कं मि, विगइं नि ज्जूहणं करे । बिइए वासचउक्कं मि, विचित्तं तु तवं चरे ।। दीपरत्नसागर संशोधितः] [109] [४३-उत्तरज्झयणं]


Page Navigation
1 ... 108 109 110 111 112