Book Title: Agam 36 Chhed 03 Vyavahara Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
OC乐乐乐听听听听听听听听听
555555555555555555555555555555 555555OTIOR
ROROF155555555555559
(३७) ववहार छेयसुत्त (४) उ.१ [१]
%%% %% %%%%%% %% सिरि उसहदेव सामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो। नमोऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स। सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो। सिरि सुगुरु - देवाणं णमो। श्रीव्यवहारच्छेदसूत्रम् ज १८२ भाष्ये पीठिकागाथा:, जे भिक्खू मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउञ्चियं आलोएमाणस्स मासियं पलिउंचियं आलोएमाणस्स दोमासियं ३२२॥१॥ जे भिक्खू दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउश्चिय (प्र० यं) आलोएमाणस्स दोमासिय, पलिउंचिययं आलोएमाणस्स तेमासियं ।। जे भिक्खू तेमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिययं आलोएमाणस्स तेमासियं पलिउंचिययं आलोएमाणस्स चाउम्मासियं ।३। जे भिक्खू चाउम्मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिययं आलोएमाणस्स चाउम्मासियं पलिउंचिययं आलोएमाणस्स पंचमासियं ।४। जे भिक्खुपंचमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिययं आलोएमाणस्स पंचमासियं पलिउंचिययं आलोएमाणस्स छम्मासियं, तेण परं पलिउंचिए वा अपलिंउंचिए वा ते चेव छम्मासा '३४३।५। जे भिक्खू बहुसोवि मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउञ्जियं आलोएमाणस्स मासियं पलिउंचियं आलोएमाणस्स दोमासियं ।६। एवं जे भिक्खू बहुसोविदोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउञ्जियं आलोएमाणस्स दोमासियं पलिउञ्चियं आलोएमाणस्स तेमासियं 1७1० बहुसोवितेमासियं परिहारट्ठाणं पडिसेविऊण आलोएज्जा अपलिउश्चियं आलोएमाणस्स तेमासियं पलिउञिचयं आलोएमाणस्स चाउम्मासियं।८५० बहुसोवि चाउम्मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउञ्चियं आलोएमाणस्स चाउम्मासियं पलिउञ्चियं आलोएमाणस्स पञ्चमासियं ।९।० बहुसोवि पञ्चमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउञ्चियं आलोएमाणस्स पञ्चमासियं पलिउश्चियं आलोएमाणस्स छम्मासियं, तेण पर पलिउश्चियं वा अपलिउश्चियं वा ते चेव छम्मासा ।१०। मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पञ्चमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जाई अपिलउञ्चिययं आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पञ्चमासियं वा, पलिउंचिययं आलोएमाणस्स दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा छम्मासियं वा, तेण परं पलिउंचिए वा अपहिचिय ये ते चेय छम्मासा ।११। जे० बहुसोवि मासियं वा दोमासियं वा० छम्मासा "५१०।१२। जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिययं आलोएमाणस्स चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा पलिंउंचिययं आलोएमाणस्स पंचमासियं वा साइरेगपंचमासियं वा छम्मासियं वा, तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ।१३। जे भिक्खू बहुसोवि चाउम्मासियं वा०।१४।० साइरेगचाउम्मासियं वा ।१५/० पहचमेसिंह ये ।१६।० साइरेगपंचमासियं वा ।१७। एवं चेव भाणियव्वं जा छम्मासा '५३५।१८। जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवियं पुव्विं आलोइयं, पुव्विं पडिसेवियं पच्छा आलोइयं, पच्छा पडिसेवियं पुव्विं आलोइयं, पच्छा पडिसेवियं पच्छा आलोइयं, अपलिउंचिए अपलिउंचियं, अपलिउंचिए अपलिउंचियं, पलिउंचिए अपलिउंचियं, पलिउंचियं, आलोएमाणस्स सव्वमेयं सकयं साहणियं जे एयाए पछवणाए पठ्ठविए निव्विमाणे पडिसेवेइ सेविकसिणे तत्थेव आरूहेयव्वे सिया।१९। एवं बहुसोवि जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा पलिउंचियं आलोएमाणस्स ठवणिज्जं ठवइत्ता करणिज्जं वेयावडियं जाव पच्चा पडिसेवियं पच्छा आलोइयं जाव पलिउंचिए आलोएमाणस्स सव्वमेयं सकयं साहणियं आरूहेयव्वं सिया, एवं अपलिउंचिए '६०१।२०॥ जे भिक्खू चाउम्मासियं वा० आलोएज्जा, पलिउचियं आलोएमाणस्स० पलिउंचिए पलिउंचियं,
乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听乐乐
(सौजन्य :- श्रीसोभयंहमा
लालS अमलनेर.)
Mero+$$$$$$$$$$$55555555| श्री आगमगुणमनूषा - १४५१55555555555555555555555 FOTOR
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21