Book Title: Agam 32 Devindatthao Painnagsutt 09 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra गाहा-(४९) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४९) दीव - दिसा - अग्गीणं यणियकुमाराण होति आवासा । अरुणवरे दीवम्पि य तत्थेव य तैसि उपाया (५०) वाउ - सुवण्णिदाणं एएसि माणुसुत्तरे सेले । हरिणो हरिस्सहस् य विजुप्पम - मालवंतेसु (५१) एएसि देवाणं बल-विरिय-परक्कमो उ जो जस्स । ते सुंदरि वण्णे हं जहक्क आनुपुबीए (५२ ) जाय व जंबुद्दीवो जाव य चमरस्स चमरचंचा उ । असुरेहिं असुरकुण्णाहिं अस्थि विसओ भरेतुं जे (५३) तं चेव समइरेगं बलिस्स यइरोयणस्स बोद्धव्वं । असुरेहिं असुरकण्णाहि तस्स विसओ भरेउं जे (५४) धरणी वि नागराया जंबुद्दीवं फडाइ छाइजा ! तं चैव समइरेगं भूयाणंदे वि बोद्धव्वं (५५) गरुलिंद वेणुदेवो जंबुद्दीवं छएज पक्खेणं । तं चैव समइरेगं वेणूदालिम्मि बोद्धव्यं (५६) पुन्नो वि जंबुद्दीचं पाणितलेणं छएज एक्केणं । तं चैव समइरेगं हवइ वसिद्वे वि बोद्धव्वं (५७) एक्काए जलुम्मीए जंबुद्दीचं भरेज जलकंतो । तं चैव समइरेगं जलप्पमे होइ बोद्धव्वं (५८) अमियगइस्स वि विसओ जंबुद्दीवं तु पायपण्हीए । कंपेज निरवसेसं इयरो पुण तं समइरेगं (५९) एक्काए वायगुंजाए जंबुद्दीवं भरेज वेलंबो। तं चैव समइरेगं पभंजणे होइ बोद्धव्वं (६०) घोसो वि जंबुद्दीबं सुंदरि एक्केण धणियसद्देणं । बहिरीकरिज सव्वं इयरो पुण तं समइरेगं (६१) एक्काए विजुयाए जंबुद्दीचं हरी पयासेज्जा । तं चैव समइरेगं हरिस्सहे होइ बोद्धव्वं (६२) एक्काए अग्गिजालाए जंबुद्दीवं डहेज अग्गिसिहो । तं चैव समइरेगं माणवए होइ बोद्धव्वं (६३) तिरियं तु असंखेज्जा दीव - समुद्दा सएर्हि रूवेर्हि । अवगाढा उ करिज्जा सुंदरि एएसि एगयरो (६४) पभू अन्नयरो इंदो जंबुद्दीवं तु बामहत्येणं । छतं जहा धरेज्जा अयत्तओ मंदरं धित्तुं (६५) जंबुद्दीवं काऊण छत्तयं मंदरं च से दंड । पभू अत्रय इंदो एसो तेसिं बलविसेसो For Private And Personal Use Only ॥४९॥ ॥५०॥ ॥५१॥ ॥५२॥ १५३१ ।।५४।। ।। ५५।। ।। ५६ ।। ॥५७॥ ||५८|| ॥५९॥ ॥६०॥ ॥ ६१ ॥ ॥६२॥ ॥६३॥ ॥६४॥ ॥६५॥ ५

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30