Book Title: Agam 32 Devindatthao Painnagsutt 09 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ ऐदित्यओ - (२०२) ॥२०२|| ॥२०॥ २०४॥ २०५|| २०६॥ 1॥२०७|| २०८॥ २०९|| (२०२) आणय-पाणपकप्पेआरण तह अधुएसु कप्पणि। देया मनपवियारा तेण परंतु अपवियारा (२०३) गोसीसाऽगुरु-केययपत्ता-पुत्राग-बउलगंधाय। चंपय-कुवलयगंधा तगरेलसुगंधगंधा य (२०) एसा णं गंधविही उवमाए वण्णिया समासेणं । दीवीए वि यतिविहाथिर सुकुपाराय फासेणं (२०५) तेवीसंच विमाणा चउरासीइंच सयसहस्साई। सत्ताणउइ सहस्सा उड्दलोए विमाणाणं (२०६) अउणाणउय सहस्सा चउरासीईच सयसहस्साई। एगूणयं दिवढं सयं च पुप्फावकिण्णाणं (२०७) सत्तेव सहस्साई सयाइं चोवत्तराईअट्ट भवे । आवलियाइ विमाणा सेसा पुष्फायकिण्णा णं (२०८) आवलियविमाणाणं तुअंतरं नियमसो असंखेनं । संखेशमसंखेनं भणियं पुप्पावकित्राणं (२०१) आवलियाइ विमाणावा तसा तहेव रउरंसा। पुष्पावकिण्णया पुण अणेगविहरूव-संठाणा (२१०) वय वलयगं पिव तंसा सिंघाडयं पिव विमाणा। चउरंसविपाणा पुण अक्खाडयसंठिया भणिया (२११) पढमं वट्टविमाणं बीयं तसं तहेव चउरंसं । एगंतरचउरंसं पुणो वि वट्ट पुणोतंसं (२१३) यमुवस्सुवरिं तसं तंसस्स उप्परि होइ। चउरंसे चउरंस उड्ढं तु विमाणसेढीओ (२१३) ओलंबयरजूओसचविमाणाण होति समियाओ। उरिम-चरिमंताओ हेडिल्लो जाव चरिमंती (२१४) पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वे वि। चउरंसविमाणाणं चउदिसि वेइया भणिया (२१५) जतो वद्दविमाणं ततो तंसस्स वेड्या होइ। पागारो घोषव्यो अक्सेसाणंतु पासाणं (२१६) जे पुण वट्टविमामा एगदुवारा हवंति सव्वे वि। तित्रिय तंसविमाणे चत्तारिय होति चउरंसे (२१७) सत्तेवय कोडीओ हवंति बावत्तरि सयसहस्सा। एसो भवणसमासो मोमेज्जाणं सुरवराणं (२१८) तिरिओक्वाइयाणं रम्मा भोमनगरा असंखेशा। तत्तो संखेनगुणा जोइसियाणं विमाणाउ ||२१० २११॥ ॥२१२॥ २१३|| ||२१४|| २१५॥ IR१६|| ॥२१७॥ ॥२१८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30