Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 160
________________ छत्तीसह में अभय (जीवाजीवविभत्सी) २४६. इइ जीवमजीवे य सव्वनयाण •अणुमए संलेहणा - पर्व २५० तओ बहूणि वासाणि इमेण कमजोगेण २५१. बारसेव उ वासाई संवच्छरं मज्भिमिया' २५२. पढमे वासचउक्कम्मि बिइए वासच उक्कम्मि २५३. एगंतरमायामं Jain Education International ओ संवच्छरद्धं तु २५४. 'तओ संवच्छरद्धं तु परिमियं चेव आयाम २५५. कोडीसहियमायामं मसिद्धमासिएणं तु २५६. कंदष्पमाभिओगं एयाओ दुग्गईओ २५७. मिच्छा दंसणरत्ता इय जे मरंति जीवा सद्दहिऊण य । मुणी ॥ 1 सोच्चा रमेज्जा संजमे सामण्ण मणुपालिया अप्पाणं संलिहे मुणी ॥ संलेहुक्कोसिया भवे । छम्मासा य जहन्निया ॥ विगईनिज्जूहणं' करे | विचित्तं तु तवं कट्टु संवच्छ रे नाइविगिट्ठ तवं चरे ॥ विगिट्ठ तु तवं तंमि संवच्छरे १. २४१ - २६८ श्लोकानां स्थाने चूणौं केवलं श्लोकद्वयमेव विद्यते, ततः अध्ययनपूर्तिर्जायते । बृहद्वृत्तौ ते च व्याख्याता: संति । असौ वाचनाभेदोस्ति अथवा चूर्णिनिर्माणानन्तरमेषां श्लोकानां प्रक्षेपो जातः इति अन्वेषणीयमस्ति । चूर्णितं श्लोकद्वयमित्थमस्ति--- जीवमजीवे एते पच्चा सद्दहिऊण य । सम्वन्नसंमतंभी जज्जा संजमे विदू ॥ पसत्थसज्झाणोवगए कालं किच्चाण संजए । सिद्धे वा सासए भवति देवे वावि महड्डिए || मुणी । कट्टु संवच्छरे आहारेण तवं चरे ॥ किब्बिसियं मोहमासुरत्तं च । मरणम्मि विराहिया होंति । सनियाणा हु हिंसा | तेसिं पुण दुल्लहा बोही ॥ अनियाणा सुक्कलेस मोगाढा | सुलहा तेसि भवे बोही ॥ सनियाणा कण्हलेसमोगाढा । तेसिं पुण दुल्लहा बोही ॥ जिणवयणं जे करेंति भावेण । होंति परित्तसंसारी ॥ २५८. सम्मद्दंसणरत्ता इय जे मरंति जीवा २५६. मिच्छादंसणरत्ता इय जे मरंति जीवा २६०. जिणवणे अणुरत्ता अमला असंकिलिट्ठा ते दुवे | चरे ॥ चरे । करे ॥" २. हुक्कोसतो (बृपा) । ३. मज्झमिया (ऋ) ; मज्झिमतो ( बृपा ) | ४. छम्मा से ( अ ) । ५. जहन्नतो ( बृपा ) | ६. वित्ति (बृ); विगई (बुपा ) | ७. परिमियं चेव आयामं गुणुक्कस्सं मुणी चरे । तत्तो संवच्छरणं विगिट्ठं तु तवं चरे ॥ (बुपा) 1 ८. खमणेणं (बृपा) । ९. कंदप्पमाभिओगं च ( अ ) । For Private & Personal Use Only २४३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161