Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 159
________________ २४२ उत्तरज्मयणाणि २३५. चउवीस सागराई उक्कोसेण ठिई भवे । बिइयम्मि जहन्नेणं तेवीसं सागरोवमा ॥ २३६. पणवीस सागराई उक्कोसेण ठिई भवे । तइयम्मि जहन्नेणं चउदीसं सागरोवमा ।। २३७. छन्वीस सागराई उक्कोसेण ठिई भवे । चउत्थम्मि जहन्नेणं सागरा पणुवीसई ।। २३८. सागरा सत्तवीसं तु उक्कोसेण ठिई भवे । पंचमम्मि जहन्नेणं सागरा उ छवीसई ॥ २३६. सागरा अट्टवीसं तु उक्कोसेण ठिई भवे । छट्ठम्मि जहन्नेणं सागरा सत्तवीसई ॥ २४०. सागरा प्रउणतीसं तु उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं सागरा अट्ठवीसई ।। २४१. तीसं तु सागराई उक्कोसेण ठिई भवे । अट्ठमम्मि जहन्नेणं सागरा अउणतीसई॥ २४२. सागरा इक्कतीसं तु उक्कोसेण ठिई भवे । नवमम्मि जहन्नेणं तीसई सागरोवमा । २४३. तेत्तीस सागराउ उक्कोसेण ठिई भवे । चउसु पि विजयाईसुं जहन्नेणेक्कतीसई ॥ २४४. अजहन्नमणुक्कोसा' तेत्तीसं सागरोवमा । महाविमाण सव्वळे ठिई एसा वियाहिया ।। २४५. जा चेव उ' आउठिई देवाणं तु वियाहिया । सा तेसिं कायठिई जहन्नुक्कोसिया' भवे ।। २४६. अणंतकालमुक्कोसं अंतोमुहुक्तं जहन्नयं । विजढंमि सए काए देवाणं हुज्ज अंतरं ।। २४७. एएसि वण्णओ चेव गंधओ रसफासओ। 'संठाणादेसओ वावि" विहाणाइं सहस्सओ। २४८. संसारत्था य सिद्धा य इइ जीवा वियाहिया । रूविणो चेवरूवी" य अजीवा दुविहा वि य ।। १. जहन्ना इक्कतीसई (उ, ऋ)। अणंतकाल मुक्कोसं वासपुहत्तं जहन्नगं । २. मणुक्कोसं (म, ऋ)। आणयादीण-कप्पाणं गेविज्जाणं तु अंतरं । ३. य (अ)। संखिज्जसागरुक्कोस वासपुहत्तं जहन्नगं । ४. जहन्नमु (ऋ, ब)। अणुत्तराण देवाणं अंतरं तु वियाहियं ।। ५. अतोग्रे 'उ' संकेतियां प्रती श्लोकद्वयं अति- ६. संठाणभेय ओ यावि (अ)। रिक्तं लम्यते ७. चेव+अरूवीचेवरूदी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161