Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
२४२
उत्तरज्मयणाणि
२३५. चउवीस सागराई उक्कोसेण ठिई भवे ।
बिइयम्मि जहन्नेणं तेवीसं सागरोवमा ॥ २३६. पणवीस सागराई उक्कोसेण ठिई भवे ।
तइयम्मि जहन्नेणं चउदीसं सागरोवमा ।। २३७. छन्वीस सागराई उक्कोसेण ठिई भवे ।
चउत्थम्मि जहन्नेणं सागरा पणुवीसई ।। २३८. सागरा सत्तवीसं तु उक्कोसेण ठिई भवे ।
पंचमम्मि जहन्नेणं सागरा उ छवीसई ॥ २३६. सागरा अट्टवीसं तु उक्कोसेण ठिई भवे ।
छट्ठम्मि जहन्नेणं सागरा सत्तवीसई ॥ २४०. सागरा प्रउणतीसं तु उक्कोसेण ठिई भवे ।
सत्तमम्मि जहन्नेणं सागरा अट्ठवीसई ।। २४१. तीसं तु सागराई उक्कोसेण ठिई भवे ।
अट्ठमम्मि जहन्नेणं सागरा अउणतीसई॥ २४२. सागरा इक्कतीसं तु उक्कोसेण ठिई भवे ।
नवमम्मि जहन्नेणं तीसई सागरोवमा । २४३. तेत्तीस सागराउ उक्कोसेण ठिई भवे ।
चउसु पि विजयाईसुं जहन्नेणेक्कतीसई ॥ २४४. अजहन्नमणुक्कोसा' तेत्तीसं सागरोवमा ।
महाविमाण सव्वळे ठिई एसा वियाहिया ।। २४५. जा चेव उ' आउठिई देवाणं तु वियाहिया ।
सा तेसिं कायठिई जहन्नुक्कोसिया' भवे ।। २४६. अणंतकालमुक्कोसं अंतोमुहुक्तं जहन्नयं ।
विजढंमि सए काए देवाणं हुज्ज अंतरं ।। २४७. एएसि वण्णओ चेव गंधओ रसफासओ।
'संठाणादेसओ वावि" विहाणाइं सहस्सओ। २४८. संसारत्था य सिद्धा य इइ जीवा वियाहिया ।
रूविणो चेवरूवी" य अजीवा दुविहा वि य ।। १. जहन्ना इक्कतीसई (उ, ऋ)।
अणंतकाल मुक्कोसं वासपुहत्तं जहन्नगं । २. मणुक्कोसं (म, ऋ)।
आणयादीण-कप्पाणं गेविज्जाणं तु अंतरं । ३. य (अ)।
संखिज्जसागरुक्कोस वासपुहत्तं जहन्नगं । ४. जहन्नमु (ऋ, ब)।
अणुत्तराण देवाणं अंतरं तु वियाहियं ।। ५. अतोग्रे 'उ' संकेतियां प्रती श्लोकद्वयं अति- ६. संठाणभेय ओ यावि (अ)। रिक्तं लम्यते
७. चेव+अरूवीचेवरूदी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/edcbda5fc52600b703f9db5cc8cf6501bcc35f3fd01510febe36acf3e556ee65.jpg)
Page Navigation
1 ... 157 158 159 160 161