Book Title: Agam 29 Santharagam Chattham Painnayam Mulam PDF File Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 3
________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स ॐ ह्रीं नमो पवयणस्स |२९| संथारगं - छठें पइण्णयं [१] काऊण नमुक्कारं जिनवरवसहस्स वद्धमाणस्स । संथारम्मि निबद्धं गुणपरिवाडिं निसामेह || [२] एस किराऽऽराहणया एस किर मनोरहो सुविहियाणं । एस किर पच्छिमंते पडागाहरणं सुविहियाणं ।। [३] भूईगहणं जह नक्कयाण अवमानय अवज्झाणं । मल्लाणं च पडागा तह संथारो सुविहियाणं ।। [४] पुरिसवरपुंडरीओ अरिहा इव सव्वपुरिससीहाणं । ___ महिलाण भगवईओ जिनजननीओ जयंमि जहा ।। [५] वेरूलिउव्व मणीणं गोसीसं चंदनं व गंधाणं । जह व रयणेसु वरं तह संथारो सुविहिआणं ।। [६] वंसाणं जिनवंसो सव्वक्लाणं च सावयकलाई ।। सिद्धिगई य गईणं मुत्तिसुहं सव्वसुक्खाणं ।। [७] धम्माणं च अहिंसा जनवयवयणाण साहुवयणाइं । जिनवयणं च सूईणं सुद्धीणं दंसणं च जहा ।। [८] कल्लाणं अब्भुदओ देवाणं दुल्लहं तिहुयणमि | बत्तीसं देविंदा जं तं झायंति एगमना ।। [९] लद्धं तु तए एयं पंडियमरणं तुं जिनवरक्खायं । ___ हंतूण कम्ममल्लं सिद्धिपडागा तुमे लद्धा ।। [१०] झाणाणं परमसुक्कं नाणाणं केवलं जहा नाणं । परिनिव्वाणं च जहा कमेण भणिअं जिनवरेहिं [११] सव्वुत्तम-लाभाणं सामन्नं चेव लाभ मन्नति | परमुत्तम तित्थयरो परमगई परमसिद्धित्ति ।। [१२] मूलं तह संजमो वा परलोगरयाण किलिट्ठकम्माणं । सव्वृत्तमं पहाणं सामन्नं चेव मन्नंति ।। [१३] लेसाण सुक्कलेसा नियमाणं बंभचेरवासो अ । गुत्ति-समिई गुणाणं मूलं तह संजमोवाओ ।। [१४] सव्वुत्तमतित्थाणं तित्थयरपयासियं जहा तित्थं । अभिसे3 व्व सुराणं तह संथारो सुविहियाणं ।। [१५] सियकमल-कलस-सत्थिय नंदावत्त-वरमल्लदामाणं । तेसिंपि मंगलाणं संथारो मंगलं पढमं ।। [दीपरत्नसागर-संशोधितः] [2] [२९/संथारगं]Page Navigation
1 2 3 4 5 6 7 8 9 10