Book Title: Agam 23 Upang 12 Vrashnidasha Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir || वरदत्ता! निसढेणं कुमारेणं अयमेयारूवा ओराला मणुयइड्डी लद्धा०, पभूणंभंते! निसढे कुमारे देवाणुप्पियाणं अंतिए जाव पव्वइत्तए?, हंता पभू, सेवं भंते! सेवं भते!, इइ वरदत्ते अणगारे जाव अपाणं भावमाणे विहरति, तते णं अरहा अरिद्वनेमी अण्णदा कदाइ बारवतीओ नगरीओ जाव बहिया जणवयविहारं विहरति, निसढे कुमारे सभणोवासए जाए अभिगतजीवाजीवे जाव विहरति, तते णं से निसढे कुमारे अण्णया कयाइ जेणेव पोसहसाला तेणेव उवा० त्ता जाव दब्भसंथारोवगते विहरति, तते णं तस्स निसढस्स कुमारस्स पुव्वत्तावरत० धम्मजागरियं जागरमाणस्स इमेयारूवे अन्झथिए०-धन्ना णं ते गामागरजावसंनिवेसा जत्थ णं अरहा अरिटुनमी विहरति, धन्ना णं ते राईसरजावसत्थवाहप्पभितिओ जे णं अरिष्टनेमि वंदति नमंसति जाव पंजुवासति, जति णं अहा अरिटुनेमी/ पुव्वाणपुब्दि० नंदणवणे विहरेज्जा तेणं अहं अरहं अरिद्वनेमि वंदिजा जाव पज्जुवासिज्जा, तते णं अहा अरिहनेभी निसढस्स कुमारस्स अयमेयारूवं अन्झत्थियं जाव वियाणित्ता अट्ठारसहिं समणसहस्सेहिं जाव नंदणवणे उजाणे०, परिसा निग्गया, तते णं निसढे कुमारे| इमीसे कहाए लद्धढे समाणे हट्ठ० चाउग्घंटेणं आसरहेणं निगते जहा जमाली जाव अम्मापियरो आपुच्छिता पव्वयिते अणगारे जाव गुत्तबंभयारी, तते णं से निसढे अणगारे अरहतो अरिष्टनेमिस्स तहारुवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति त्ता) बहूई चउत्थछट्ठ जाव विचित्तेहिं तवोकभ्मेहिं अपाणं भावमाणे बहुपडिपुण्णाई नव वासाई सामण्णपरियागं पाउणति त्ता बायालीसं भत्ताइ अणसणाए छेदेति ना आलोइयपडिक्वते समाहिपत्ते आणुपुवीए कालगते, तते णं से वरदत्ते अणगारे निसलं अणगारं |॥श्रीवण्हिदसाणं सूत्र पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21