Book Title: Agam 23 Upang 12 Vrashnidasha Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मणिदत्तस्स जक्खस्स जक्खाययणे, तत्थ णं रोहीडए नगरे महब्बले नामं राया, पउमावई नामं देवी, अन्नया कदाइ तसि तारिसगंसि|| सयणिजंसि सीहं सुभिणे एवं जम्मणं भाणियव्वं जहा महाबलस्स नवरं वीरंगतो नाम बत्तीसतो दातो बत्तीसाए रायवरकन्नगाणं पाणिं जाव ओगिजमाणे २ पाउसवरिसारत्तसरयहेमंतगिम्हवसंते छप्पि उऊ जहाविभवं संमाणेइ त्ता इट्टे सद्द जाव विहरति, तेणं कालेणं० सिद्धत्था नाम आयरिया जातिसंपन्ना जहा केसी नवरं बहुस्सुया बहुपरिवारा जेणेव रोहीडए नगरे जेणेव मेहवत्ते उजाणे जेणेव मणिदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागते, अहापडिरूवं जाव विहरति, परिसा निग्गया, तते णं तस्स वीरंगतस्स महता, जणसहं च जहा जमाली निगतो धम्म सोच्चा जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि जहाँ जमाली निक्खंतो जाव अणगारे जाते जाव गुत्तभयारी, तते णं से वीरंगते अणगारे सिद्धत्थाणं आयरियाणं अंतिए सामाइयमादियाइंजाव एक्कारस अंगाई अहिज्जति त्ता बहूइंजाव चउत्थ जाव अप्पाणं भावेमाणे बहुपडिपुण्णाई पणयालीसवासाइं सामन्नपरियायं पाउणिता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदिता आलोइय० समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे मणोरमे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं दस सागरोमाई लिई, तत्थ णं वीरंगयस्स देवस्स दस सागरोवमाई लिई पं०, से गं वीरंगते देवे तातो देवलोगाओ आउक्खएणं जाव अणंतरं चयं चइत्ता इहेव बारवईए नयरीए बलदेवस्स रन्नो रेवईए देवीए कुच्छिंसि पुत्तत्ताए उववन्ने, त्ते णं सा रेवती देवी तंसि तारिसगंसि सयणिजसि सुमिणदंसणं जाव उप्पिं पासायवरगते विहरति, तं एवं खलु || ॥श्रीवहिदसाणं सूत्र॥ | पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21