Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 01 Stahanakvasi
Author(s): Madhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text ________________
४६४
सूत्रकृतांग सूत्र-प्रथम श्रुतस्कन्ध
गाथा
सूत्राङ्क गाथा
सूत्राङ्क
५७७
Hm
५९४
३७८ १३३
२८५
G
४०४
२७४
एवं तु समणा एगे एवं तु समणा एगे एवं तु समणा एगे एवं तु समणा एगे एवं तु समणा एगे एवं तु सेहं पि अपुठ्ठधम्म एवं तु सेहे वि अपुट्ठधम्मे एवं निमंतणं लद्ध एवं बहुहिं कयपुव्वं एवं भयं ण सेयाए एवं मए पुढे महाणुभागे एवं मत्ता महंतरं एवं लोगंमि ताइणा एवं विप्पडिवण्णेगे एवं समुट्ठिए भिक्खू एवं से उदाहु अणुत्तरनाणी एवं सेहे वि अप्पुळे एवमण्णाणिया नाणं एवमायाय मेहावी एवमेगे उ पासत्था एवमेगे उ पासत्था एवमेगे उ तु पासत्था एवमेगे त्ति जंपंति एवमेगे नियायट्ठी एवमेगे वितक्काई एवमेताइं जपंता एहि ताय घरं जामो ओजे सदा ण रज्जेज्जा ओसाणमिच्छे मणुए समाहिं कंदूसु पक्खिप्प पयंति बालं कडं च कज्जमाणं च कडेसु घासमेसेज्जा कम्ममेगे पवेदेति
५६ कम्मं च छंदं च विविंच धीरे ६३ कम्मं परिण्णाय दगंसि धीरे २०६ कतरे धम्मे अक्खाते ५२४ कयरे मग्गे अक्खाते ५२७ कहं च णाणं कहं दंसणं से ५८२ कामेहि य संथवेहि य ५९२ कालेण पुच्छे समिय पयासु २०३ किरियाकिरियं वेणइयाणुवायं २६५ कुजए अपराजिए जहा २६७ कुठें अगुरु तगरु च ३०१ कुतो कताइ मेधावी १४२ कुलाइं जे धावति सादुगाई १३४ कुब्वंति च कारयं चेव १७५ कुव्वं ति पावगं कम्म २१० कुव्वं संथवं ताहिं १६४ केई निमित्ता तहिया भवति . १६७ केसिंच बंधित्तु गले सिलाओ
४३ केसिंचि तक्काइ अबुज्झ भाव ४२३ को जाणति विओवातं ३२ कोलेहिं विज्झति असाहुकम्मा २३७ कोहं च माणं च तहेव मायं २३३ खेयन्नए से कुसले आसुपन्ने १० गंतु तात पुणोऽगच्छे ४७ गंथं विहाय इह सिक्खमाणो ४८ गंध मल्ल सिणाणं च ३१ गब्भाइ मिज्जति बुयाऽबुयाणा १८७ गारं पि य आवसे नरे . २७८ गिरीवरे वा निसहायताणं ५८३ गिहे दीवमपस्संता ३३३ गुत्तो वईए य समाहिपत्ते ४३१ घडिगं च संडिडिमयं च
७६ चंदालगं च करंग च ४१२ चत्तारि अगणीओ समारभित्ता
२६२ ५४४ ३०६
५७६ २०७
३०८
३५४
१८८ ५८०
४४६ ३६० १५५
३६६
४७० ४८७
२६१
२६० ३१२
Loading... Page Navigation 1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565