Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 01 Stahanakvasi
Author(s): Madhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text ________________
सूत्रकृतांग सूत्र-प्रथम श्रृंतस्कन्ध
गाथा संख्या
सुभाषित
.१४६
१५२ १५३
१६०
२१६ २३१ २३३ २३६
२४५ २५४
२५७ २६३ २७०
मा पच्छ असाहया भवे, अच्चेही अणुसास अप्पगं । ण य संखयमाहु जीवियं । अद्दक्खुव दक्खुवाहितं, सद्दहसू अद्दक्खुदंसणा। एगस्स गती य आगती, वि दुमं ता सरणं न मन्नती। सव्वे सयकम्मकप्पिया। इणमेव खणं वियाणिया, णो सुलभं बोहिं च आहितं । नातिकडुइतं सेय अरुयस्सावरज्झती। मा एयं अवमन्नता अप्पेणं लुपहा बहुँ । इत्थी वसंगता बाला जिणसासणपरम्मुहा । जेहिं काले परक्कंतं न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का नावखंति जीचिये ॥ .. जहा. नदी वेयरणी दुत्तरा इह सम्मता । एवं लोगंसि नारीओ दुत्तरा अमतीमता ॥ कुज्जा भिक्खू गिलाणस्स अगिलाए समाहिते । सीहं जहा व कुणिमेणं णिब्भयमेगचरं पासेणं । एवित्थिया उ बंधति, संवुडं एगतियमणगारं॥ तम्हा उ वज्जए इत्थी, विसलितं व कंटगं णच्चा । वायावीरियं कुसीलाणं । अन्नं मणेण चितेंति, अन्नं वायाइ कम्मुणा अन्नं । तम्हा ण सद्दहे भिक्खू, बहुमायाओ इथिओ णच्चा ॥ बालस्स मंदयं बितियं, जं च कडं अवजाणई भुज्जो । जहा कडे कम्म तहा सि भारे। बाला जहा दुक्कडकम्मकारी, वेदेति कम्माई पुरेकडाई। जं जारिस पुव्वमकासि कम्म, तहेव आगच्छति संपराए। दाणाण सेढे अभयप्पदाणं, सच्चेसु वा अणवज्ज वदंति । तवेसु वा उत्तम बंभचेर, लोउत्तमे समणे नायपुत्ते ॥ सकम्मुणा विप्परियासुवेति ।। उदगस्स फासेण सिया य सिद्धी सिज्झिसु पाणा बहवे दगंसि । कुलाई जे धावति साउगाई, अहाह से सामणियस्स दूरे। नो पूयणं तवसा आवहेज्जा। भारस्स जाता मुणि भुजएज्जा, कखेज्ज पावस्स विवेग भिक्खू । वेराइ कुव्वती वेरी, ततो वेरेहिं रज्जती । पावोगा य आरंभा, दुक्खफासा य अंतसो ।
२७५ ३२५ ३२७ ३४६ ३७४
३६१ ३६४
४०३
४०७ ४०६ ४१७
Loading... Page Navigation 1 ... 555 556 557 558 559 560 561 562 563 564 565