SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४६४ सूत्रकृतांग सूत्र-प्रथम श्रुतस्कन्ध गाथा सूत्राङ्क गाथा सूत्राङ्क ५७७ Hm ५९४ ३७८ १३३ २८५ G ४०४ २७४ एवं तु समणा एगे एवं तु समणा एगे एवं तु समणा एगे एवं तु समणा एगे एवं तु समणा एगे एवं तु सेहं पि अपुठ्ठधम्म एवं तु सेहे वि अपुट्ठधम्मे एवं निमंतणं लद्ध एवं बहुहिं कयपुव्वं एवं भयं ण सेयाए एवं मए पुढे महाणुभागे एवं मत्ता महंतरं एवं लोगंमि ताइणा एवं विप्पडिवण्णेगे एवं समुट्ठिए भिक्खू एवं से उदाहु अणुत्तरनाणी एवं सेहे वि अप्पुळे एवमण्णाणिया नाणं एवमायाय मेहावी एवमेगे उ पासत्था एवमेगे उ पासत्था एवमेगे उ तु पासत्था एवमेगे त्ति जंपंति एवमेगे नियायट्ठी एवमेगे वितक्काई एवमेताइं जपंता एहि ताय घरं जामो ओजे सदा ण रज्जेज्जा ओसाणमिच्छे मणुए समाहिं कंदूसु पक्खिप्प पयंति बालं कडं च कज्जमाणं च कडेसु घासमेसेज्जा कम्ममेगे पवेदेति ५६ कम्मं च छंदं च विविंच धीरे ६३ कम्मं परिण्णाय दगंसि धीरे २०६ कतरे धम्मे अक्खाते ५२४ कयरे मग्गे अक्खाते ५२७ कहं च णाणं कहं दंसणं से ५८२ कामेहि य संथवेहि य ५९२ कालेण पुच्छे समिय पयासु २०३ किरियाकिरियं वेणइयाणुवायं २६५ कुजए अपराजिए जहा २६७ कुठें अगुरु तगरु च ३०१ कुतो कताइ मेधावी १४२ कुलाइं जे धावति सादुगाई १३४ कुब्वंति च कारयं चेव १७५ कुव्वं ति पावगं कम्म २१० कुव्वं संथवं ताहिं १६४ केई निमित्ता तहिया भवति . १६७ केसिंच बंधित्तु गले सिलाओ ४३ केसिंचि तक्काइ अबुज्झ भाव ४२३ को जाणति विओवातं ३२ कोलेहिं विज्झति असाहुकम्मा २३७ कोहं च माणं च तहेव मायं २३३ खेयन्नए से कुसले आसुपन्ने १० गंतु तात पुणोऽगच्छे ४७ गंथं विहाय इह सिक्खमाणो ४८ गंध मल्ल सिणाणं च ३१ गब्भाइ मिज्जति बुयाऽबुयाणा १८७ गारं पि य आवसे नरे . २७८ गिरीवरे वा निसहायताणं ५८३ गिहे दीवमपस्संता ३३३ गुत्तो वईए य समाहिपत्ते ४३१ घडिगं च संडिडिमयं च ७६ चंदालगं च करंग च ४१२ चत्तारि अगणीओ समारभित्ता २६२ ५४४ ३०६ ५७६ २०७ ३०८ ३५४ १८८ ५८० ४४६ ३६० १५५ ३६६ ४७० ४८७ २६१ २६० ३१२
SR No.003438
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages565
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy