Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Jambuvijay, Dharmachandvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
कतिपयानि विशिष्टानि टिप्पणानि इत्थं खो मे, भन्ते, मक्खलि गोसालो सन्दिट्ठिकं सामञफलं पुट्ठो समानो संसारसुद्धिं ब्याकासि । सेय्यथापि भन्ते, अम्ब वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य, एवमेव खो मे, भन्ते, मक्खलि गोसालो सन्दिट्टिकं सामाञफलं पुट्ठो समानो संसारसुद्धिं ब्याकासि। तस्स मय्हं, भन्ते, एतदहोसि-'कथं हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेत मजय्या। ति। सो खो अहं, भन्ते, मक्खलिस्स गोसालस्स भासितं नेव अभिनन्दि नप्पटिकोसिं । अनभिनन्दित्वा अप्पटिकोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा, तमेव वाचं अनुग्गण्हन्तो अनिक्कुजन्तो उट्ठायासना पक्कमि।
[(३) भजिसकेसकम्बलवादो] “एकमिदाह, भन्ते, समय येन अजितो केसकम्बलो तेनुपसङ्कमि, उपसङ्कमित्वा अजितेन केसकम्बलेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो अहं, भन्ते, भजितं केसकम्बलं एतदवोचं-'यथा नु खो इमानि, भो अजित, पुथुसिप्पायतनानि...'पे० 'सका नु खो, भो अजित, एकमेव दिट्ठव धम्मे सन्दिट्ठिकं सामञ्जफलं पञ्जपेतुं' ति?
"एवं वुत्ते, भन्ते, अजितो केसकम्बलो मं एतदवोच-' 'नत्थि, महाराज, दिन्नं, नत्थि यिटुं, नत्थि हुतं, नत्थि सुकत-दुक्कटान कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमं च लोक परं च लोक सय अभिजा सच्छिकत्वा पवेदेन्ति । चातुमहाभूतिको अयं पुरिसो यदा कालं करोति, पठवी पठविकायं अनुपेति अनुपगच्छति, आपो आपोकायं अनुपेति अनुपगच्छति, तेजो तेजोकायं अनुपेति अनुपगच्छति, वायो वायोकायं अनुपेति अनुपगच्छति, आकासं इन्द्रियानि सङ्कमन्ति । आसन्दिपञ्चमा पुरिसा मतं आदाय गच्छन्ति । यावाऽऽळाहना पदानि पञ्जायन्ति । कापोतकानि अट्ठीनि भवन्ति । भस्सन्ता आहुतियो। दत्तुपञत्तं यदिदं दानं । तेसं तुच्छं मुसा विलापो ये केचि अत्थिकवादं वदन्ति। बाले च पण्डिते च कायस्स मेदा उच्छिज्जन्ति विनस्सन्ति, न होन्ति परं मरणा' ति। ___ इत्थं खो मे, भन्ते, अजितो केसकम्बलो सन्दिट्ठिकं सामञफलं पुट्ठो समानो उच्छेदं व्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य, एवमेव खो मे, भन्ते, अजितो केसकम्बलो सन्दिट्टिकं सामञफलं पुट्ठो समानो उच्छेदं ब्याकासि। तस्स महं, भन्ते,
दहोसि—'कथं हि नाम मादिसो समणं वा ब्राह्मण वा विजिने वसन्तं अपसादेतब्बं मञ्जय्या' ति। सो खो अहं, भन्ते, अजितस्स केपकम्बलस्स भासितं नेव अभिनन्दि नप्पटिक्कोसिं। अनभिनन्दित्वा अप्पटिकोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेन्वा, तमेव वाचं अनुग्गण्हन्तो, अनिक्कुजन्तो, उहायासना पक्कमि।
[(४) पकुधकच्चायनवादो] “एकमिदाह, भन्ते, समयं येन पकुधो कच्चायनो तेनुपसङ्कमि, उपसङ्कमित्वा पधेन कञ्चायनेन सद्धिं सम्मोदिं। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो अहं, भन्ते, पकुधं कच्चायनं एतदवोचं-'यथा नु खो इमानि, भो कच्चायन, पुथुसिप्पायतनानि...पे०... सक्का नु खो, भो कच्चायन, एवमेव दिढेव धम्मे सन्दिट्टिकं सामञफलं पअपेतुं' ति?
"एवं वुत्ते, भन्ते, पकुधो कच्चायनो 'मं एतदवोच-'सत्तिमे, महाराज, काया अकटा अकटविधा अनिम्मिता अनिम्माता वन्झा कूटट्ठा एसिकट्ठायिट्ठिता। ते न इञ्जन्ति, न विपरिणामेन्ति, न अञ. मनं ब्याबाधेन्ति, नालं अञमञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा। कतमे सत्त ? १. तुलना-सुत्तपिटके संयुत्तनिकाये [भाग २].नस्थिदिन्नसुत्तं पृ० ४१८-४१९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475