Book Title: Agam 01 Ang 01 Acharanga Sutra
Author(s): Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 494
________________ कतिपयानि विशिष्टानि टिप्पणानि ४०३ ज्ञातव्यम्"॥ १७१॥ अधुना पद्यमाह-पद्यं तु...त्रिविधम्"सममर्धसमं च नाम विषमं च ...पादैः चतुःपादादिभिः अक्षरैर्गुरुलघुमिः, अन्ये तु व्याचक्षते-समं यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्धसमं यत्र प्रथमतृतीययोद्वितीयचतुर्थयोश्च समान्यक्षराणि, विषमं तु सर्वपादेष्वेब विषमाक्षरमित्येवं विधिज्ञाः छन्दःप्रकारज्ञाः कवयो वते...॥ १७२ ॥ अधुना गेयमाह--तन्त्रीसमं तालसमं वर्णसमं ग्रहसमं लयसमं च काव्यं तु भवति''गेयं पञ्चविधम्... गीतसंज्ञायां गेयाख्यायाम् । तत्र तन्त्रीसमं वीणादितन्त्रीशब्देन तुल्यं मिलितं च, एवं तालादिष्वपि योजनीयम् , नवरं ताला हस्तगमाः, वर्णा निषादपञ्चमादयः, ग्रहा उत्क्षेपाः, प्रारभ्भरसविशेषा इत्यन्ये, लयाः तन्त्रीस्वनविशेषाः.....॥ १७३ ॥ साम्प्रतं चौर्ण पदमाह--अर्थबहुलं..... बह्वर्थम् ,..."महार्थम् , हेतु-निपातोपसगर्गभीरम् ,.."बहुपादम् अपरिमितपादम् , अव्यवच्छिन्नं श्लोकवद् विरामरहितम् , गम-नयैः शुद्धम् , गमाः तदक्षरोच्चारणप्रवणा भिन्नार्थाः...', नैगमादयः, .....'चौर्ण पदं ब्रह्मचर्याध्ययनपदवदिति गाथार्थः ॥ १७४ ॥” इति हरिभद्रसूरिविरचितायां वृत्तौ पृ० ८७-८८ । "तं सूत्रं चतुर्विधम् सण्णा संगह वित्ते जातिणिबद्ध य कत्थादि ॥३॥ तत्थ सण्णासुत्तं तिविधं-ससमए परसमए उभये ति...सहसूत्रमपि यथा-"। वित्ते जातिणिबद्धं सुत्तं जाव वृत्तबद्धं सिलोगादिबद्धं वा । तं चउव्विधं, तं जधा—गद्यं १, पद्यं २, कथ्यं ३, गेयम् ४। गद्यं चूर्णिग्रन्थः ब्रह्मचर्यादि। पद्यं गाधासोलगादि । कथनीयं कथ्यम्, जधा उत्तरज्झयणाणि इसिभासिताणि णायाणि य। गेयं णाम यद् गीयते सरसंचारेण, जधा काविलिज्जे "अधुवे असासयम्मी संसारम्मि दुक्खपउराए [उत्तरा० ८।१]" इति सूत्रकृताङ्गचूर्णौ पृ०४। “श्रुतज्ञानसूत्रं चतुर्धा भवति तद्यथा-संज्ञासूत्रं १, संग्रहसूत्रं २, वृत्तनिबद्धं ३, जातिनिबद्धं च ४। तत्र संज्ञासूत्रं यत् स्वसङ्केतपूर्व निबद्धं..... । संग्रहसूत्रं तु यत् प्रभूतार्थसंग्राहक..... । वृत्तनिबद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं " । जातिनिबद्धं तु चतुर्धा, तद्यथा-कथनीयं कथ्यम् उत्तराध्ययन-ज्ञाताधर्मकथादि पूर्वर्षिचरितकथानकप्रायत्वात् तस्य, तथा गद्यं ब्रह्मचर्यादि । तथा पद्यं छन्दोनिबद्धम् , तथा गेयं यत् स्वरसञ्चारेण गीतिकाप्रायनिबद्धं तद्यथा कापिलीयमध्ययनम्" इति शीलाचार्यविरचितायां सूत्रकृताङ्गवृत्तौ पृ० २-३ । पृ० १५० ४ सत्थपरिणा। "जीवो छक्कायपरूवणा य तेसिं वहे य बंधो त्ति। विरईए अहिगारो सस्थपरिणाए णातव्वो ॥ ३५॥ दव्वं सत्थऽग्गि-विस-न्नेहंबिल-खार-लोणमाईयं। भावो य दुप्पउत्तो वाया काओ अविरई या ॥ ३६॥ दव्वं जाणण पचक्खाणे दविए सरीर उवगरणे। भावपरिण्णा जाणण पच्चक्खाणं च भावेणं ॥३॥” इति आचाराङ्गनिर्युक्तौ । पृ० २ पं० ४ अस्थि। 'अस्थि मे आया उवावतिए, णत्थि मे आया उववातिए, के वाऽहं मासी (के वाऽऽसी-प्र०) के व इओ चुते पेच्चा भविस्सामि' इति आचाराङ्गचूो । . पृ. २ पं० १४,३ यद्यपि कासुचित् शी० प्रतिषु 'चुए पेञ्चा' इति पाठो दृयश्ते तथापि शीसं० प्रतौ के वा इओ चुए इह पिञ्चा भविस्सामि ति...''इह च संसारे' इति पाठदर्शनाद् १. “बहुपादं णाम जहा सिलोगो, गाहादीणं विरामो अत्थि न तथा तस्स" इति वृद्धविवरणत्वेन प्रसिद्धायां दशवैकालिकचूर्णौ पृ० ७८ । “बहुपदं अपरिमितपद्म। अव्वोच्छिण्णं अविरामं" इति अगस्त्यसिंहरचितायां चूर्णी पृ० ४.। २. इदाणिं चुण्णपदं भणइ जहा बंभचेरेतराणि" इति वृद्धविवरणे दशवैकालिकचूर्णी पृ० ७८ । "चुण्णपदमिदाणी, तं बंभचेरादि" इति अगस्त्यसिंहविरचितायां चूर्णी पृ० ४०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516