Book Title: Acharya Prabhachandra aur uska Pramey kamal Marttand
Author(s): Manikyanandi Sutrakar
Publisher: Z_Mahendrakumar_Jain_Nyayacharya_Smruti_Granth_012005.pdf
View full book text
________________
४ / विशिष्ट निबन्ध : १७९
"सिद्धिरनेकान्तात् प्रकृत्यादिविभागेन व्यवहाररूपा श्रोत्रग्राह्यतया परमार्थतोपेता प्रकृत्यादिविभागेन च शब्दानां सिद्धिरनेकान्ताद् भवतीत्यर्थाधिकार आशास्त्रपरिसमाप्तेर्वेदितव्यः । अस्तित्वनास्तित्वनित्यत्वसामान्य सामानाधिकरण्य विशेषणविशेष्यादिकोऽनेकः अन्तः स्वभावो यस्मिन् भावे सोऽयमनेकान्तः अनेकात्मा इत्यर्थ: " - महावृत्ति, पृ० २ ।
" द्विविधा व शब्दानां सिद्धिः व्यवहाररूपा परमार्थरूपा चेति । तत्र प्रकृतीत्य ( ? ) विकारागमादिविभागेन रूपा तत्सिद्धिः तद्भेदस्यात्र प्राधान्यात् । श्रोत्रग्राह्यौ ( ह्या ) परमार्थतो ये प्रकृत्यादिविभागाः प्रमाणनयादिभिरभिगमोपायैः शब्दानां तत्त्वप्रतिपत्तिः परमार्थरूपा सिद्धिः तद्भेदस्यात्र प्राधान्यात्, सामयितेषां सिद्धिरमेकान्ताद्भवतीत्येषोऽधिकारः आशास्त्रपरिसमाप्तेर्वेदितव्यः । अथ कोऽयमनेकान्तो नामेत्याहअस्तित्वनास्तित्वनित्यत्वानित्यत्वसामान्यसामानाधिकरण्य विशेषण विशेष्यादिकोऽनेकान्तः स्वभावो यस्यार्थस्यासावकान्तः अनेकान्तात्मक इत्यर्थः - शब्दाम्भोजभास्कर, पृ० २ A
इस तुलनासे तथा तृतीयाध्यायके अन्त में लिखे गये इस श्लोकसे अत्यन्त स्पष्ट हो जाता है कि यह म्यास जैमेन्द्र महावृत्ति के बाद बनाया गया है—
" नमः श्रीवर्धमानाय महते देवनन्दिने । प्रभाचन्द्राय गुरवे तस्मै चाभयनन्दिने ॥ "
इस श्लोक में अभयनन्दिको नमस्कार किया गया है। प्रत्येक पादकी समाप्तिमें " इति प्रभाचन्द्रविर - चिते शब्दाम्भोजभास्करे जैनेन्द्रव्याकरणमहान्यासे द्वितीयाध्यायस्य तृतीयः पादः " इसी प्रकारके पुष्पिकालेख है। तृतीय अध्यायके अन्त में निम्नलिखित पुष्पिका तथा श्लोक है
" इति प्रभाचन्द्रविरचिते शब्दाम्भोजभास्करे जैनेन्द्रव्याकरणमहान्या से तृतीयस्याध्यायस्य चतुर्थः पादः
समाप्तः ॥ श्रीवर्धमानाय नमः ॥
सन्मार्ग प्रतिबोधको बुधजनैः संस्तूयमानो हठात् । अज्ञानान्धतमोपहः क्षितितले श्रोपूज्यपादो महान् ॥ सार्वः सन्ततसत्रिसन्धिनियतः पूर्वापरानुक्रमः । शब्दाम्भोज दिवाकरोऽस्तु सहसा नः श्रेयसे यं च वै ॥ नमः श्रीवर्धमानाय महते देवनन्दिने । प्रभाचन्द्राय गुरुवे तस्मै चाभयनन्दिने ॥ छ ॥
श्री वासुपूज्याय नमः | श्री नृपतिविक्रमादित्यराज्येन संवत् १९८० मासोत्तममासे चैत्रशुक्लपक्षे एकादश्यां ११ श्री महावीर संवत् २४४९ । हस्ताक्षर छाजूराम जैन विजेश्वरी लेखक पालम ( सूबा देहली ) " जैनेन्द्रव्याकरणके दो सूत्रपाठ प्रचलित हैं- एक तो वह जिसपर अभयनन्दिने महावृत्ति, तथा श्रुतकीर्तिने पञ्चवस्तु नामकी प्रक्रिया बनाई है; और दूसरा वह जिसपर सोमदेवसूरिकृत शब्दार्णवचन्द्रिका है । पं० नाथूरामजी प्रेमीने' अनेक पुष्ट प्रमाणोंसे अभयनन्दिसम्मत सूत्रपाठको ही प्राचीन तथा पूज्यपादकृत मूलसूत्रपाठ सिद्ध किया है । प्रभाचन्द्रने इसी अभयनन्दिसम्मत प्राचीन सूत्रपाठपर ही अपना यह शब्दाम्भोजभास्कर नामका महान्यास बनाया है ।
१. देखो - 'जैनेन्द्र व्याकरण और आचार्य देवनन्दी' लेख, जैनसाहित्य संशोधक भाग १, अंक २ । २. पंडित नाथूलालजी शास्त्री, इन्दौर सूचित करते हैं कि तुकोगंज, इन्दौरके ग्रन्थभण्डारमें भी शब्दाम्भोजभास्करके तीन ही अध्याय हैं । उसका मंगलाचरण तथा अन्तिम प्रशस्तिलेख बम्बईकी प्रतिके ही समान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org