________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचा०
॥७८५॥
७८५॥
SHANGAAAAAAAAAAC
जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहद्द दलइ. स्सामि आरडं च साइजिस्सामि १ जस्स णं भिक्स्खुस एवं भवइ-अहं च खलु अन्नेप्ति भिक्खूणं असणं वा ४ आह१ दलइस्सामि आहडं चनो साइस्सामि २ जस्स गं भिक्खुस्स एवं भवइ अहं च खल्लु असणं वा ४ आहटु नो दलइस्सामि आहडं च साइजिस्सामि ३ जस्स णं मिक्खूस्स एवं भवइ अहंच खलु अन्नेसि भिक्खूणं असणं वा ४ आह१ नो दलइस्सामि आहडं च नो साइजिस्सामि ४, अहं च खलु तेण अहाइरित्तेण अहेसाणिजेण अहापरिग्गहिएणं असणेण वा ४ अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिजेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभि कंख साहम्मितहिं कोरमाणं वेयावडियं साइजिसामिलाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया ( सू० २२५) आ बर्षा पूर्वे मू० २१७मां आवी गयुं छे, तेथी संस्कृत वडे कहे छे, जे भिक्षुने आवो अभिग्रह होय, के हुँ बीजा साधुओ माटे
SACHAR
For Private and Personal Use Only