Book Title: Acharanga Stram Part 04
Author(s): Shilankacharya
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 180
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचा० ॥७८५॥ ७८५॥ SHANGAAAAAAAAAAC जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहद्द दलइ. स्सामि आरडं च साइजिस्सामि १ जस्स णं भिक्स्खुस एवं भवइ-अहं च खलु अन्नेप्ति भिक्खूणं असणं वा ४ आह१ दलइस्सामि आहडं चनो साइस्सामि २ जस्स गं भिक्खुस्स एवं भवइ अहं च खल्लु असणं वा ४ आहटु नो दलइस्सामि आहडं च साइजिस्सामि ३ जस्स णं मिक्खूस्स एवं भवइ अहंच खलु अन्नेसि भिक्खूणं असणं वा ४ आह१ नो दलइस्सामि आहडं च नो साइजिस्सामि ४, अहं च खलु तेण अहाइरित्तेण अहेसाणिजेण अहापरिग्गहिएणं असणेण वा ४ अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिजेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभि कंख साहम्मितहिं कोरमाणं वेयावडियं साइजिसामिलाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया ( सू० २२५) आ बर्षा पूर्वे मू० २१७मां आवी गयुं छे, तेथी संस्कृत वडे कहे छे, जे भिक्षुने आवो अभिग्रह होय, के हुँ बीजा साधुओ माटे SACHAR For Private and Personal Use Only

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186