Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 27
________________ अभिधानराजेन्द्रः। न उत्कृष्टा श्रमणसंपदासीत चतुरशीनिहरमाणा. नागपशशष्टदनेह प्रकरण शायते उत्सगांपवादतस्वमनयेति व्य. घटन्ते प्रकीर्णकाम्यपि भगवतः चतरशीनिसहमसंयानि। पत्त्या छदश्रुत गुप्तरहस्यवचनपद्धतिरुच्यते, सा प्रकीर्णा एवं मध्यतीर्थकृतामपि संख्येयानि प्रकीर्णक सहस्राणि भाव चिक्षिप्ता यन स प्रकीमप्रज्ञः । प्रकोप्रश्न इति वा पाठः । तत्र नीयानि । भगवतम्तु वर्द्धमानस्वामिनः चतनशश्रमणासह- वापारणनेः किमेनद रहस्यभूनमत्राभिधीयते पत्य लेखेन प. नागि, तेन प्रकीर्णकान्यपि भगवतश्चत देशमहागि । यात्र च्छ्यत इति प्रश्नः छेदश्रुतान्तःपाती रहम्यार्थः, स प्रकीरणों छ मन । एके सूरयः प्रज्ञापयन्ति-इदं किल चतुरमोनियह- मन म प्रकीर्ण प्रश्नः । तथा प्रकीर्णविद्यन्तु सर्वमध्यादेगरभ्यः साऽऽदिकं वृषभाऽदितीर्थकृतां श्रमपरिमागं प्रधानमत्र- पपन्नं यावत् वेदश्रुतमुत्सगोपवादसहितमपरिणतानां कथ. विरचनसमर्थान् श्रमणानधिकृत्य धेदितव्यम. इनग्था पुनः यति. विद्याशब्दन चात्राखण्डच्छेदश्रुतमभिधीयते, प्रकीर्मा सामान्यश्रमणाः प्रभूनतरा अपि तस्मिन ऋपना 55दिकान विद्या येन स प्रकी विद्य इति ॥ ७६३॥ श्रासीरन् । अपर पुनरेवं प्रज्ञापयन्ति-ऋपभाऽऽदिनीनां अथ द्विविधम्यापि प्रकीर्णव्याकर्तुदोषानाहजीवतामिदं चतुरशीतिलहनाऽऽदिकं श्रमणपरिणाम , प्र- अप्पचनो अकित्ती, जिणाण ओहाव मइलणा चेव । वाहतः पुनरे कै कस्मिन् नीर्ण भूयांसः श्रमणा वेदितव्याः । तत्र दलहबोहीअत्तं, पावंति पइपवागरणा ।। ७६४॥ ये प्रधानसूत्रधिरचनशक्तिसमन्विताः सुप्रसिद्ध तदन्था अनकालिका अपि तीर्थ वर्तमानास्तऽत्राधिकृता द्रष्टव्याः । पत अपरिणताऽऽदीनां राहसिकेषु पदेषु ज्ञाप्यमानेषु अप्रत्यदेव मतान्तरमुपदर्शयन्नाह-(अथवेत्यादि ) अथवेति प्रका योऽविश्वासो भवति-पूर्वापरविरुद्धमिदं शास्त्र, यतः पूर्व न गन्तरोपदर्शन; यस्य ऋपभाऽऽदस्तीथकृतो यावन्तः शिष्या: कल्पते तालप्रलम्ब प्रतिगृहीतुमति प्राप्य पश्चात् कल्पते ती श्रोत्पक्तिक्या वेनयिक्या कर्म जया पारिणामिक्या चतु इत्यनुज्ञायाः प्रतिपादनात् । यथा चैतद कं, तथा सर्वमपि धिंधया बुद्ध या उपपेनाः समन्विता ग्रामीरन , तम्य प जिनप्रवचनमीदृशमेवति । ते चैवं विपरिणताः सन्तो जिना. भाऽउदेस्तीर्थकृतः तावन्ति प्रतीम कसहस्राणि अभयन् , प्र नो-तीर्थकृतामकीर्ति कुर्यु:-कुत एषां सर्वशत्वं, यैरीरशंपूर्वा. न्येकबुद्धा अपि नावन्त एव । अत्रके व्याचक्षते- इहै कैकस्य परब्यात भापितमिति ? । ततश्च (ोहाव त्ति ) अवधातीर्थकृतस्तीर्थे अपरिमारणानि प्रकीर्णकानि भवन्ति.प्रकीक बनमुत्-प्रत्रजनं कुर्बीरन् । अथ नोत्प्रव्रजेयुस्तथाऽपि (मइकारिणामपरिमाणत्वात. केवलमिह प्रत्येकवरचिताय लगात) तपामधाप्यपारणतत्वादपवादपदं शत्वा अपरिप्रकीर्मकानि दृष्टव्यानि. प्रकीर्मकपरिमाणन प्रत्येक बुद्धपार णामकत्वेन चा शङ्काऽऽदिशेषतो ज्ञानाऽऽदीनां मलिनता मा. माणप्रतिपादनात् । स्यादेतत्-प्रत्येक बुद्धानां शिष्यभावा वि लिन्यं स्यादिति । ततश्चैवमप्रत्ययाऽऽदिकं जनयन्तो दुर्लभरुद्धयंत, तदेतदसमीचीनम् , यतः व्राजकाचार्यमेवाधि बोधिकत्वं प्राप्नुवन्ति । क पते इत्याद-प्रकीर्णव्याकरणाः प्रकृत्य शिष्यभावा निषिध्यते. न तु तीर्थकरोपदिष्टशासनप्रति विस्तारिच्छेदश्रुतरहस्यार्थनिर्वचनाः, प्रकीर्णप्रश्नाः, प्रकीर्णपन्नत्वेनापि ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थः-" इह विद्याश्चेत्यर्थः।व्याख्यातं प्रकीर्णद्वारम् ॥७६४॥वृ०१उ०१प्रका तित्थे अपरिमाणा पइस्मगा पइलगसामिपरिमाणतणो, पइएणपएह-प्रकीर्णप्रश्न-त्रि० विक्षिप्तच्छदश्रुतान्तःपातिरकिं तु इह सुत्ते पत्तेयबुद्धपणीयं पइमग भारिणयव्वं । कम्हा | हस्यार्थे, वृ० १ उ०१ प्रकः । जम्हा?, पइमागपरिमाणेण चेव पत्तेयबुद्ध परिमाणं करेंति । पहलवागरण-प्रकीर्णव्याकरण-त्रि० । प्रस्तारितच्छेदश्रुतरइय भणियं-पत्तेयबुद्धा वित्तिया चव । चोयग श्राह-ननु हम्यार्थनिर्वचने, बृ०१ उ०१प्रक०।। पत्तेयबुद्धाणं सिरसभावो विरुज्झए । पायरिय पाह-तिस्थगरपणीयसासणपडियन्नत्तेण उ ते तस्सीसा हयंतीति ।" पडणविज-प्रकीर्णविद्य-त्रि० । विद्याशब्देन चात्राखण्डं छेदअन्ये पुनरेवमाहुः-सामान्येन प्रकीर्म कैस्तुल्यत्वात् प्रत्येक श्रुतमभिधीयत, प्रकीर्णा विद्या येन स प्रकीर्णविद्यः। वितिबुद्धानामवाभिधानं, न तु नियोगतः प्रत्येकबुद्धचितान्यव प्तसमग्रच्छदभुत, बृ०१ उ०१ प्रक०। प्रकीसकानीति । नं। प्रज्ञा०। प्रकीमककथोपयोगिज्ञानक- पहामा-प्रतिज्ञा-स्त्री०। प्रतिज्ञानं प्रतिज्ञा । साध्यवचननिपदे, दश. २ श्र० । ( प्रकीर्णकसंख्या · उद्देस ' शब्दे | देशे, दश। द्वितीयभागे ७६६ पृष्ठेऽपि गता) धम्मो मंगलमुक्ति-टुंति पइन्नऽत्तवयणनिद्देसो। पहलगतव-प्रकीर्णकतपस्-न० । व्यक्तितो भिक्षुप्रतिमाव- मो य इहेव जिणमए, ननत्थ पइन्नपविभत्ती ॥१४३॥ रसूत्रेऽनिषिद्धे तपोभेद, पञ्चा० १६ विव० । ("तित्थयर० " धर्मो मङ्गलमुकृष्टमिति पूर्ववत् , इयं प्रतिज्ञा। अाह-केयं १६) इत्यादिगाथा 'तित्थयरणिग्गमतव' शब्दे चतुर्थभागे प्रतिशति?, उच्यते-श्राप्तवचननिर्देशः इति। तत्राऽप्तोऽप्रतार२३२३ पृष्ठे व्याख्याता) कः, अप्रतारकश्वाशेषरागाऽऽदिक्षयाद्भवतीति । उक्नं चपइमपास-प्रकीर्ण प्रज्ञ-त्रि० । विक्षिप्तच्छेदश्रृतरहस्ये, वृ।। "अागमो ह्याप्तवचन-माप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं अथ प्रकीराद्वारमाह चाक्यं, न चूया त्वसंभवात् ॥१॥" तस्य वचनमाप्तवचनं, सोउं अणभिगताणं, कहेइ अमुगं कहिजई इत्थं । तस्य निर्देशः श्राप्तवचनर्निर्देशः । श्राह-अयमागम इत्युच्यते, एम उ पइम्पपामो, पइमविजो उ सव्वं पि॥ ७६३ ।। विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिशति नैष दोषः। योऽयमण्डल्या हसिकग्रन्थार्थ श्रुत्वा उत्थितः सन्ननभिग- पाठान्तरं वा-साध्यवचननिर्देश इति। साध्यत इति माध्यम, शानामपरिणतानां लशोद्देशतः कथयति।यथा-अमुक प्रलम्बग्र- उच्यते इति वचनमों यस्मात् स एवाच्यते, साध्यं च सादिकमत्र सूत्रे करनीयत या कभ्यते,पण प्रकीर्या प्रश्नः प्रकी- तद्वचनं च माध्यवचनं, साध्यार्थ इत्यर्थः । तम्य निर्देशः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 1652