________________
अभिधानराजेन्द्रः। न उत्कृष्टा श्रमणसंपदासीत चतुरशीनिहरमाणा. नागपशशष्टदनेह प्रकरण शायते उत्सगांपवादतस्वमनयेति व्य. घटन्ते प्रकीर्णकाम्यपि भगवतः चतरशीनिसहमसंयानि। पत्त्या छदश्रुत गुप्तरहस्यवचनपद्धतिरुच्यते, सा प्रकीर्णा एवं मध्यतीर्थकृतामपि संख्येयानि प्रकीर्णक सहस्राणि भाव
चिक्षिप्ता यन स प्रकीमप्रज्ञः । प्रकोप्रश्न इति वा पाठः । तत्र नीयानि । भगवतम्तु वर्द्धमानस्वामिनः चतनशश्रमणासह- वापारणनेः किमेनद रहस्यभूनमत्राभिधीयते पत्य लेखेन प. नागि, तेन प्रकीर्णकान्यपि भगवतश्चत देशमहागि । यात्र च्छ्यत इति प्रश्नः छेदश्रुतान्तःपाती रहम्यार्थः, स प्रकीरणों छ मन । एके सूरयः प्रज्ञापयन्ति-इदं किल चतुरमोनियह- मन म प्रकीर्ण प्रश्नः । तथा प्रकीर्णविद्यन्तु सर्वमध्यादेगरभ्यः साऽऽदिकं वृषभाऽदितीर्थकृतां श्रमपरिमागं प्रधानमत्र- पपन्नं यावत् वेदश्रुतमुत्सगोपवादसहितमपरिणतानां कथ. विरचनसमर्थान् श्रमणानधिकृत्य धेदितव्यम. इनग्था पुनः
यति. विद्याशब्दन चात्राखण्डच्छेदश्रुतमभिधीयते, प्रकीर्मा सामान्यश्रमणाः प्रभूनतरा अपि तस्मिन ऋपना 55दिकान विद्या येन स प्रकी विद्य इति ॥ ७६३॥ श्रासीरन् । अपर पुनरेवं प्रज्ञापयन्ति-ऋपभाऽऽदिनीनां अथ द्विविधम्यापि प्रकीर्णव्याकर्तुदोषानाहजीवतामिदं चतुरशीतिलहनाऽऽदिकं श्रमणपरिणाम , प्र- अप्पचनो अकित्ती, जिणाण ओहाव मइलणा चेव । वाहतः पुनरे कै कस्मिन् नीर्ण भूयांसः श्रमणा वेदितव्याः । तत्र
दलहबोहीअत्तं, पावंति पइपवागरणा ।। ७६४॥ ये प्रधानसूत्रधिरचनशक्तिसमन्विताः सुप्रसिद्ध तदन्था अनकालिका अपि तीर्थ वर्तमानास्तऽत्राधिकृता द्रष्टव्याः । पत
अपरिणताऽऽदीनां राहसिकेषु पदेषु ज्ञाप्यमानेषु अप्रत्यदेव मतान्तरमुपदर्शयन्नाह-(अथवेत्यादि ) अथवेति प्रका
योऽविश्वासो भवति-पूर्वापरविरुद्धमिदं शास्त्र, यतः पूर्व न गन्तरोपदर्शन; यस्य ऋपभाऽऽदस्तीथकृतो यावन्तः शिष्या:
कल्पते तालप्रलम्ब प्रतिगृहीतुमति प्राप्य पश्चात् कल्पते ती श्रोत्पक्तिक्या वेनयिक्या कर्म जया पारिणामिक्या चतु
इत्यनुज्ञायाः प्रतिपादनात् । यथा चैतद कं, तथा सर्वमपि धिंधया बुद्ध या उपपेनाः समन्विता ग्रामीरन , तम्य प
जिनप्रवचनमीदृशमेवति । ते चैवं विपरिणताः सन्तो जिना. भाऽउदेस्तीर्थकृतः तावन्ति प्रतीम कसहस्राणि अभयन् , प्र
नो-तीर्थकृतामकीर्ति कुर्यु:-कुत एषां सर्वशत्वं, यैरीरशंपूर्वा. न्येकबुद्धा अपि नावन्त एव । अत्रके व्याचक्षते- इहै कैकस्य
परब्यात भापितमिति ? । ततश्च (ोहाव त्ति ) अवधातीर्थकृतस्तीर्थे अपरिमारणानि प्रकीर्णकानि भवन्ति.प्रकीक
बनमुत्-प्रत्रजनं कुर्बीरन् । अथ नोत्प्रव्रजेयुस्तथाऽपि (मइकारिणामपरिमाणत्वात. केवलमिह प्रत्येकवरचिताय लगात) तपामधाप्यपारणतत्वादपवादपदं शत्वा अपरिप्रकीर्मकानि दृष्टव्यानि. प्रकीर्मकपरिमाणन प्रत्येक बुद्धपार
णामकत्वेन चा शङ्काऽऽदिशेषतो ज्ञानाऽऽदीनां मलिनता मा. माणप्रतिपादनात् । स्यादेतत्-प्रत्येक बुद्धानां शिष्यभावा वि
लिन्यं स्यादिति । ततश्चैवमप्रत्ययाऽऽदिकं जनयन्तो दुर्लभरुद्धयंत, तदेतदसमीचीनम् , यतः व्राजकाचार्यमेवाधि
बोधिकत्वं प्राप्नुवन्ति । क पते इत्याद-प्रकीर्णव्याकरणाः प्रकृत्य शिष्यभावा निषिध्यते. न तु तीर्थकरोपदिष्टशासनप्रति
विस्तारिच्छेदश्रुतरहस्यार्थनिर्वचनाः, प्रकीर्णप्रश्नाः, प्रकीर्णपन्नत्वेनापि ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थः-" इह
विद्याश्चेत्यर्थः।व्याख्यातं प्रकीर्णद्वारम् ॥७६४॥वृ०१उ०१प्रका तित्थे अपरिमाणा पइस्मगा पइलगसामिपरिमाणतणो, पइएणपएह-प्रकीर्णप्रश्न-त्रि० विक्षिप्तच्छदश्रुतान्तःपातिरकिं तु इह सुत्ते पत्तेयबुद्धपणीयं पइमग भारिणयव्वं । कम्हा | हस्यार्थे, वृ० १ उ०१ प्रकः । जम्हा?, पइमागपरिमाणेण चेव पत्तेयबुद्ध परिमाणं करेंति ।
पहलवागरण-प्रकीर्णव्याकरण-त्रि० । प्रस्तारितच्छेदश्रुतरइय भणियं-पत्तेयबुद्धा वित्तिया चव । चोयग श्राह-ननु हम्यार्थनिर्वचने, बृ०१ उ०१प्रक०।। पत्तेयबुद्धाणं सिरसभावो विरुज्झए । पायरिय पाह-तिस्थगरपणीयसासणपडियन्नत्तेण उ ते तस्सीसा हयंतीति ।"
पडणविज-प्रकीर्णविद्य-त्रि० । विद्याशब्देन चात्राखण्डं छेदअन्ये पुनरेवमाहुः-सामान्येन प्रकीर्म कैस्तुल्यत्वात् प्रत्येक
श्रुतमभिधीयत, प्रकीर्णा विद्या येन स प्रकीर्णविद्यः। वितिबुद्धानामवाभिधानं, न तु नियोगतः प्रत्येकबुद्धचितान्यव प्तसमग्रच्छदभुत, बृ०१ उ०१ प्रक०। प्रकीसकानीति । नं। प्रज्ञा०। प्रकीमककथोपयोगिज्ञानक- पहामा-प्रतिज्ञा-स्त्री०। प्रतिज्ञानं प्रतिज्ञा । साध्यवचननिपदे, दश. २ श्र० । ( प्रकीर्णकसंख्या · उद्देस ' शब्दे | देशे, दश। द्वितीयभागे ७६६ पृष्ठेऽपि गता)
धम्मो मंगलमुक्ति-टुंति पइन्नऽत्तवयणनिद्देसो। पहलगतव-प्रकीर्णकतपस्-न० । व्यक्तितो भिक्षुप्रतिमाव- मो य इहेव जिणमए, ननत्थ पइन्नपविभत्ती ॥१४३॥ रसूत्रेऽनिषिद्धे तपोभेद, पञ्चा० १६ विव० । ("तित्थयर० " धर्मो मङ्गलमुकृष्टमिति पूर्ववत् , इयं प्रतिज्ञा। अाह-केयं १६) इत्यादिगाथा 'तित्थयरणिग्गमतव' शब्दे चतुर्थभागे प्रतिशति?, उच्यते-श्राप्तवचननिर्देशः इति। तत्राऽप्तोऽप्रतार२३२३ पृष्ठे व्याख्याता)
कः, अप्रतारकश्वाशेषरागाऽऽदिक्षयाद्भवतीति । उक्नं चपइमपास-प्रकीर्ण प्रज्ञ-त्रि० । विक्षिप्तच्छेदश्रृतरहस्ये, वृ।।
"अागमो ह्याप्तवचन-माप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं अथ प्रकीराद्वारमाह
चाक्यं, न चूया त्वसंभवात् ॥१॥" तस्य वचनमाप्तवचनं, सोउं अणभिगताणं, कहेइ अमुगं कहिजई इत्थं ।
तस्य निर्देशः श्राप्तवचनर्निर्देशः । श्राह-अयमागम इत्युच्यते, एम उ पइम्पपामो, पइमविजो उ सव्वं पि॥ ७६३ ।। विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिशति नैष दोषः। योऽयमण्डल्या हसिकग्रन्थार्थ श्रुत्वा उत्थितः सन्ननभिग- पाठान्तरं वा-साध्यवचननिर्देश इति। साध्यत इति माध्यम, शानामपरिणतानां लशोद्देशतः कथयति।यथा-अमुक प्रलम्बग्र- उच्यते इति वचनमों यस्मात् स एवाच्यते, साध्यं च सादिकमत्र सूत्रे करनीयत या कभ्यते,पण प्रकीर्या प्रश्नः प्रकी- तद्वचनं च माध्यवचनं, साध्यार्थ इत्यर्थः । तम्य निर्देशः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org