________________
पइट्ठाण पट्टण
अभिधानराजेन्द्रः। स्व चास्थीनि निरगुः सोऽश्वगोमहिषीवृषभदामीदासाऽऽदि- पइवावण-प्रतिष्ठापन-न । व्यवस्थापने, पञ्चा० ७ विव। कमुगादत्तामिनि युष्मजनकस्याऽऽशयः । इनि क्षीरकराठोक्नं संस्थापने, पञ्चा०८ विव०। शुन्या सूत्र करठाश्चिविवादास्तद्वनं प्रतिश्रुत्य तमनुज्ञाप्य | पदिड-प्रतिस्थिति-श्रव्य० । स्थिति स्थिति प्रति प्रतिस्थिप्रत्याययुः खनगरीम् । प्रथिता सा तद्विवादनिर्णयकथा पुर्या
| तिः । वीप्सायां योग्यतावीप्सापदार्थानतिवृत्तिसारश्ये:म् । गाऽध्याकार्य पर्यनुयुक्तः। किं नु भो भवतां बादनिर्ण
। व्ययीभावः । एकैकस्मिन स्थितिबन्ध, " पठिामसंस्खलोगयो जातः ?, तैरुतश्चाऽऽम् स्वामिन् ! कन निर्णीत इति नृप
। समा।" कर्म० ५ कर्म । गोदित सातवाहनस्वरूप ममपि यथातथ्यमचकथयन् । त.
पइडिय-प्रतिष्ठित-त्रि० । व्यवस्थिते. प्राचा०२ श्रु० १ चू०१ दाकण्यं तस्य शिशोरपि बुद्धिवैभवं विभाव्य प्रागुतं दैवशेन | तस्य प्रतिष्ठान राज्यं भविष्यतीत्यनुस्मृत्य तं स्वप्रतिपन्थिनमा।
अ०७ उ० । स्था। आ० म०। ज्यो०। प्रतिबद्धे, आबा०
२ श्रु०१ चू०१०७ उ०॥ कलय्य भितमनास्तन्मारणोपायकमचिन्नयाचरं नरेश्वरः । अभिसराऽऽदिप्रयोगैारिते चास्मिन्नवश्यं क्षात्रवृत्तिक्षतिर्भ
पइणियय-प्रतिनियत-त्रिका अवश्यं भाविनि, प्रतिनियत
दिवसभाविनि, "इंदाइमहा पाय, पइनियया ऊसया हॉति ।" वतादिति विचार्य सनद्धतुरङ्गमूसमूहाऽयन्तीपतिः प्रस्था
श्रा०म० ११०! य प्रतिष्ठानपत्तनं यथेष्टमवेष्टयत् , तदवलाषय त ग्राम्यानसाश्चिन्तयन्ति स्म-कस्योपर्ययमतावानाटापः सकोपस्य मा.
पइम-प्रकीर्ण-त्रिका विक्षिप्त, वृ० १ उ०१प्रक०। लयेशस्य, न तावत्र राजा, राजन्यो चा वीरः, न च ताह
प्रतीर्ण-त्रि०। प्रकर्षेण तीणे, प्राचा० १ श्रु०५ अ० ३ उ० ॥ ग्दुर्गादि वति चिन्तयत्सुतेषु मालवंशहितो दूतः समेत्य
वैल्ये, दे० ना०६ वर्ग ७ गाथा। सातवाहनमयोचत्-भाः कुमारक! तुभ्यं नृपः क्रुद्धं, प्रात
पहम्मतर-प्रतिज्ञान्तर-नाप्रतिज्ञातार्थप्रतिषधे परेण कृते तत्रैव स्वां मारयिष्यत्यता युद्धाऽऽधुपायचिन्तनायहितेन भवता
धर्मिणि धोत्तरं साधनीयमभिदधतो निग्रहस्थान दे,स्यान भाव्यमिति । स च धुत्वाऽऽपि दूतोक्नं निर्भयं निर्भर क्रीडन पइमकहा-प्रकीर्णकथा-स्त्री० । उत्सर्गे, " उस्सग्गे पइसकहा थाऽऽस्त, अत्रान्तरे विदितपरमार्थी तो तन्मातुलावितरेतरं भमान, अववादो निच्छयकहा भमनि।" नि००५ उ०। प्रतिाबगतदुर्षिकरूपौ पुनः प्रतिष्ठानमागतौ परचक्रं दृष्ट्रा भ- पइपग-प्रकीर्णक-त्रि० । अनावलिकाबद्धे, द्विविधा नरकाःगिनी प्राचतुः-हे स्वसः! येन दिवौकसा तवायं तनयो दत्त
श्रालिकाप्रविष्टाः, प्रकीर्णकाश्च । स्था०६ ठा। तीर्थकृत्सास्तमय स्मर । यथा स एवास्य साहाय्य विधत्ते । सोऽपि त
मान्यसाधुक्त ग्रन्थे, तं० । (प्रकीर्णकसंख्या 'तदुंलबयालिय' द्वचसा प्राचीन नागपतेर्वचः स्मृत्वा शिरसि निधेशितघटा
शब्देऽस्मिन्नेव भागे २१६८ पृष्ठ गता) गोदावयों नागदं गत्वा सात्वा च तमेव नागनायकमाराध
। तथा च प्रकीर्णकानियत् । तत्क्षणानागराजः प्रत्यक्षीभूय वाचमुवाच ब्राह्मणीम्
एवमाइयाई चउरासीई पइनगसहस्साई भगवयो अरको हेतुरहमनुस्मृतस्त्वया?। तया च प्रणम्य यथास्थितमभिहिते बभाषे शषराजः-मयि प्रतिपातरि कस्तव तनय
हो उसहसामिस्स आइतित्थयरस्स । तहा संखिजाई मभिभवितुं क्षमः १, इत्युदीर्य तद्घटमादाय हदान्तर्निमज्य पइन्नगसहस्साई मज्झिमगजिणवराणं । चोद्दसपइबगसहपीयूषकुण्डात् सुधया घटमापूर्याऽऽनीय तस्यै दत्तवान् , स्साणि समणस्स भगवत्रो वद्धमाणसामिस्स । अहवागदितयांश्चानेनऽमृतेन सातवाहनकृतमृन्मयाश्वरथगजपदा
जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मियाए तिजातमभिषिञ्चः, यथा तत् सजीवं भूत्वा परवलं भनक्ति, स्वत्पुषं च प्रतिष्ठानपत्तनरान्येऽयमेव पीयूषघटाऽभिषय
पारिणामियाए चउबिहाए बुद्धीए उववेया,तस्स तत्तियाई ति, प्रस्ताव पुनः स्मरणीयोऽहमित्युक्त्या स्वाऽऽस्पदमगमद् | पइसगसहस्साई, पत्तेयबुद्धा वि तत्तिया चेव । भुजङ्गपुङ्गवः । साऽपि सुधाघटमादाय समोपेत्य तन तन्मय (एवमाझ्याई इत्यादि) कियन्ति नाम नामग्राहमाख्यातुं शसैन्यमदैन्यमभ्युक्षयामास । प्रातर्दिव्यानुभावतः, सचेतनी- क्यन्त प्रकीर्णकानि, तत एवमादीनि चतुरशीतिप्रकीर्णकभूय तत्सैन्य संमुखं गत्वा युयुधे । परानीकिन्या साई तया| सहस्राणि भगवतोऽहंतः श्रीऋषभस्वामिनः तीर्थकृतस्तथासातवाहनपृतनया भग्नमवन्तीशितुर्वल, विक्रमनृपतिरपि प- संख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजिताऽऽदीनां जि. खाय्य ययाववन्ती, तदनु सातवाहनोऽपि क्रमेण दक्षिणा- नवरेन्द्राणाम् । एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति पथमनणं विधाय तापीतीरपर्यन्तं चोत्तरापथं साधयित्वा प्रथमानुयोगतो वेदितव्यानि । तथा चतुर्दशप्रकीर्णकसहस्वकीयसंवत्सरं प्रावीवृतत् , जैनश्च समजनि, अचीकरच्च स्राणि भगवतोऽईतो बर्द्धमानस्वामिनः । इयमत्र भावना-दह जनितजननयनशैत्यानि जिनचैत्यानि, पश्चाशद्वारा अपि प्र- भगवतः ऋषभस्वामिनः चतुरशीतिसहनसंख्याः श्रमणा त्येकं स्वस्वनामाङ्किताभ्यन्तनगरं कारयांबभूवुर्जिनभवनानि । आसीरन । ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोइति प्रतिष्ठानपत्तनकल्पः । ती० ३२ कल्प ।
त्कालिकभेदभिन्नानि सर्वसंख्यया चतुरशीनिसहनसंख्या
न्यभवन् । कथमिति चेत् ? । उच्यते-इह यद्भगवदईपइट्ठाणपुर-प्रतिष्ठानपुर-न०1 महाराष्ट्र देशप्रधाननगरे, ती० ३२ कल्प।
दुपदिष्ट थुतमनुसृत्य भगवतः श्रमणा विग्त्रयन्ति , त.
सर्व प्रकीर्णकमुच्यते । अथवा-श्रृतमनुसरन्तो यदापडद्रावग-प्रतिष्ठापक-पुं०1 व्यवस्थापके, औराजाऽऽदि- त्मनो वचनकौशलेन धर्मदेशनाऽऽदिषु प्रन्थपद्धतिरूपतया समक्ष स्वपदानवेशनेन प्रतिष्ठाकारके. मा श्रु० १८०।. भापन्ते तदपि सर्व प्रकीर्णकं , भगवतश्च ऋषभस्वामि
Jain Education Interational
www.jainelibrary.org |
For Private & Personal Use Only