________________
पट्टाय
"
ल्युट् । श्रवस्थाने, स्था० ६ ठा० स्थितौ, श्राव० ४ ० । पुरभेदे, नागदत्तो नागवसुपुत्रो जिनकल्पं प्रतिपथ भ्रष्टः । प्रा० ० यत्र या शालिवाहन राजाऽऽसीत्। " पट्टा नगरे मालिवाहणो राया । सो वरिसे वरिसे भरुयच्छे नयरे नरबाइणं रायाणं रोहेइ । " विशे० । कल्प० । श्राच० । श्रा० म० । पट्ठाणपट्टण-प्रतिष्ठानपत्तन न०|महाराष्ट्रविषयप्रधानपुरे, ती. "जीपा पुनमेतद्रोदयः श्रीप्रतिष्ठानम्। रखाssपीडं श्रीमहाराष्ट्रलक्ष्म्याः, :, रम्यैई स्वनेत्रशैत्यैश्व चैत्यैः ॥१॥ अष्टलका अरे यात्र वीराः। पृथ्वीशानां न प्रवर-क्षेत्र मोडते जोरीगाम्॥श नश्यतीति पुटभेदनतोऽस्मात् परियोजनमितः फलवर्मा। बाधनाय भृगुकच्छमगच्छ द्वाजिनो जिनपतिः कमठाङ्कः (?) ३) अन्यितावियल्या अन्त्यजे शरदजनमा कालयोग्यधित वार्षिक मार्याः, पर्वभाद्रपद शुक्लचतुर्थ्याम् ॥४॥ मतदानपति जनो विचक्षणः । न्वासुरविमानधारणि श्रीचिसोकविषयं कुतूहलम् ॥४॥ सातवाहनपुरस्सरा नृपश-श्चित्रकारिचरिता इहाभवन् । ने, यानान्यनेकशः ॥ ६ ॥ कपिलाऽऽत्रेयबृहस्पति पञ्चला इह महीभृदुपरोधात् । न्यस्तस्व (२) चतुर्लक्ष - ग्रन्थार्थ श्लोकमेकमकथयन् ॥ ७ ॥ " सचार्य श्लोकः"जी भोजनमात्रेयः कपिः प्राणिनो दाम् बृहस्पतिरविश्वासः पञ्चातः खीषु मार्दयम् ॥ ८ ॥ "
इद्द
जयति शोरमृतच्छटा सुरग्बर्दियां पयोदघटा । जीवितस्वामिप्रतिमा, श्रीमन्मुनिसुव्रतस्य लेप्यमयी ॥ ६ ॥ मेकाला युतानि सार्थानि । अ शतानि पर निकाली ऽस्याः ॥ १० ॥ सुजिनसे यात्रामा विदितविविधमदाम् । भव्यत्ययेद्दिक पा११॥
Jain Education International
''
,
-
( २ ) अभिधान राजेन्द्रः ।
प्रासादेऽत्र श्रीजिनराजां, चारु चकासति लेप्यमयानि । अम्बा देवी क्षेत्राधिपति-यक्षाधिपतिश्चापि कपर्दी ॥१२॥" विस्वान्यप्रतिबिम्ब-प्रीतिस्फीति ददाति जिनानाम् ॥ " श्रीप्रतिष्ठानतीर्थस्य, श्रीजिनप्रभसूरयः । कल्पमतं विरचयां बभूवुर्भूतये सताम् ॥ १३ ॥ " श्रीप्रतिष्ठान पत्तन कल्पः । ती० २२ कल्प |
विस्तरेण तु " श्रीसुतजिनं नत्था, प्रतिष्ठां प्रापुषः प्रतिष्ठान पुरस्याभि-दध्मः कल्पं यथाश्रुतम् ॥ १ ॥
।
भारत वर्षे दक्षिणखरांड महाराष्ट्रदेशावतंसं श्रीमत् प्रति । टानं नाम पचन विद्यते तच निजमूल्याऽभिभूतपुरतपुरमपि कालान्तरेण कामानएकदा द्वी येदेशिकद्विजौ समागत्य विधवया स्वस्ना साकं कस्यचित् कु । उभकारस्य शालायां तस्थिवांसौ, वृत्ति विधाय कणान् स्वमरुपनीय तत्कृताद्वारपाकेन समयं यापयतः स्माश्रन्येद्युः सा तयोर्विप्रयोः स्वसा जलाऽऽहरणाय गोदावरीं गता, तस्याः रूपसुः स्वरूपमप्रतिमरूपं निरूप स्मरन्तदेवासी शेषनाम नागराजो दागत्य विहितमनुष्यवस्तया सह बलादषि संभोगकेमिकल भवितवासिने
पद्वारा पहच स्याः सप्तधातुरहितस्याऽपि तस्य दिव्यशक्त्या शुक्रपुङ्गलसञ्चारागर्भाऽऽधानमभवत् । स्वनामधेयं प्रकाश्य व्यसनसंकटे मां स्मरेरित्यभिधाय च नागराजः पाताललोकमगमत्, सा च स्वगृहं प्रत्यगच्छत् । व्रीडापीडिता च साखभ्रात्रे तं वृत्तान्तं न खलु न्यवेदयत् । कालक्रमेण सोदर्याभ्यां गर्भलिङ्गानि वीक्ष्य सा जातगर्भेत्यलक्ष्यत । ज्यायसस्तु मनसिशङ्का जानामीशुक्रेति शङ्कनीयान्तराभावात् । यवीयसोऽपि चेतसि समजनि विकल्पः- नूनमा ज्यायसा सह विनष्टशीलत्यवं मिथः कलुषिताऽऽशयौ विहाय तामेकाकिन पृथक देशान्तरमवासिशम् साऽपि प्रवर्द्धमानगभी परमन्दिरेषु कर्माणि निर्माण प्राणवृत्तिमपूर्णेनेसिसलाई प्रासून तन
यम् । स च क्रमाद्वपुषा गुणैश्च वर्द्धमानः सवयोभी रममावाला स्वयं भूपतीभूय तेक रितुरगरथाऽऽदीनि कृत्रिमान दत्तवानिति, सनोने दर्शनार्थस्वालाकैः सातवाहन इति व्यपदेशं लम्भितः स्वजनन्या पात्यमानः सुवास्थित
इतश्चाजयिन्यां श्रीविक्रमादित्यस्यावन्तिनरेशितुः सदसि मितिः सातवाहनं प्रपन्नान्द्रादिक्षत् । अथैतस्यामेव पुर्यामेकः स्थविरावप्रः स्वाऽऽयुरवसानमवसाय चतुरः स्वननयानाय प्रोक्तवान् यथा वत्साः ! म परा महीपादादारभ्य - तुपादानामधो वर्तमानं कलशचएवं युमाधिर्यथायेनिः पुत्रस्तु
यादेशः पितुः । तस्मिन्नुपरत तस्वीडि वा त्रयोदशेऽहनि भुत्रं खात्वा यथायथं चतुरोऽपि निधिकलशांत हिरे बाबा निभालयन्निथमेनकु म्भस्य कनकम् द्वैतीयीकस्य कृष्णमृत्स्ना, तृतीयस्य घुशं तुरीयस्य चास्थीनि दाशं तदनु उपयसा सार्क इतर त्रयो विवदन्ते स्म यदस्मभ्यमपि विभज्य कनकं वितरात । तास्म
.
वितरति सति तेऽपतिपतेः धर्माधिकरणमुनास्थिपन तावादनिर्णयः सम्पादिते महाराष्ट्र जनपदमुपानंसिषुः । सातवाहन कुमारस्तु कुलालमृदा हस्त्यश्वरथनः कुलालशालायां यालक्रीडा दुर्ललित: कलितस्थितिरनयत्समयम् । ते च द्विजतनुजा: प्रतिष्ठानपत्तनमुपेत्य परितस्तस्यामेव जीवनशालायां तस्थिवांसः। सातवाहन कुमारस्तु तानवक्ष्येङ्गिताकारज्ञानकुशलः प्रोवाच- भो विप्राः ! किं भवन्तः चिन्तापना इव बीचयन्ते । तैस्तु जगदे-सुभग ! कथमिव वयं चिन्ताऽऽकान्तत्रेतस्वयाऽज्ञासिष्महि । कुमारेण बभणे- हांङ्गनैः किमवं नावगम्यते । तैरुक्तं युक्तमेतत् । परं भवतः पुरो निवेदितन किंचिग्लायडतिचिन्तामा वदिष्यामि इति ततस्ते तद्वचनवैचित्रहृतहृदयाः सकलमपि स्वस्वरूपं निधिनिर्णयादि मालवेशपरिपद्यपि विवादानि तवन्तः कुमारस्तु स्मितयाम्फुरिताऽधरोबारी भी विधा निदामि तामवहिते यस्य ताय द्धस्तमाप्तः कनककलशः स तेनैव निर्वृतोऽस्तु यस्य कलशे कृष्णमृत्स्ना निरगात् स क्षेत्र केदाराऽऽदीन गृराहातु, यस्य तु बुशंसामापनि कुनाम
For Private & Personal Use Only
www.jainelibrary.org